Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
kalapi-vaisampayana-antevasibhyas ca
Previous
-
Next
Click here to hide the links to concordance
kalāpi
-
vaiśampāyana
-
antevāsibhyaś
ca
||
PS
_
4
,
3
.
104
||
_____
START
JKv
_
4
,
3
.
104
:
kalāpyantevāsināṃ
vaiśampāyanāntevāsināṃ
ca
ye
vācakāḥ
śabdās
tebhyo
ṇiniḥ
pratyayo
bhavati
tena
proktam
ity
etasmin
viṣaye
/
aṇo
'
pavādaḥ
/
chaṃ
tu
paratvād
bādhate
/
tatra
kalāpyantevāsinaścatvāraḥ
-
haridruḥ
,
chagalī
,
tumburuḥ
,
ulapaḥ
iti
/
vaiśampāyanāntevasinaḥ
nava
-
ālambiḥ
,
palaṅgaḥ
,
kamalaḥ
,
r̥cābhaḥ
,
āruṇiḥ
,
tāṇḍyaḥ
,
śyāmāyanaḥ
,
kaṭhaḥ
,
kalāpī
iti
/
pratyakṣa
-
kāriṇo
gr̥hyante
na
tu
vyavahitāḥ
śaiṣyaśiṣyāḥ
/
kutaḥ
?
kalāpikhāṇḍāyana
-
grahaṇāt
/
tathā
hi
vaiśampāyanāntevāsī
kalāpī
,
tadantevāsino
vaiśampāyanāntevāsina
eva
bhavanti
,
kiṃ
kalāpi
-
grahaṇena
?
tathā
vaiśampāyanāntevāsī
kaṭhas
tadantevāsī
khāṇḍāyanaḥ
,
tasya
kiṃ
śaunakādisu
pāṭhena
?
tad
etat
pratyakṣakāri
-
grahaṇasya
liṅgam
/
kalāpyanatevāsibhyaḥ
tāvat
-
haridruṇā
proktam
adhīyate
hāridraviṇaḥ
/
taumburaviṇaḥ
/
aulapinaḥ
/
chaṅgalinaḥ
ḍhinukaṃ
vakṣyati
/
vaiśampāyanāntevāsibhyaḥ
-
ālambinaḥ
/
pālaṅginaḥ
/
kāmalinaḥ
/
ārcābhinaḥ
/
āruṇinaḥ
/
tāṇḍinaḥ
/
śyāmāyaninaḥ
/
kaṭhāllukaṃ
vakṣyati
,
kalāpinaścāṇam
/
[#
423
]
haridrureṣāṃ
prathamastataśchagalitumburū
/
ulapena
caturthena
kālāpakam
iha
+
ucyate
//
ālambiścarakaḥ
prācāṃ
palaṅgakamalāvubhau
/
r̥cābhāruṇitāṇḍyāś
ca
madhyamīyāstrayo
'
pare
//
śyāmāyana
udicyeṣu
uktaḥ
kaṭhakalāpinoḥ
/
carakaḥ
iti
vaiśampāyanasyākhyā
,
tatsambandhena
sarve
tadantevāsinaścarakāḥ
ity
ucyante
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL