Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

kalāpi-vaiśampāyana-antevāsibhyaś ca || PS_4,3.104 ||


_____START JKv_4,3.104:

kalāpyantevāsināṃ vaiśampāyanāntevāsināṃ ca ye vācakāḥ śabdās tebhyo ṇiniḥ pratyayo bhavati tena proktam ity etasmin viṣaye /
aṇo 'pavādaḥ /
chaṃ tu paratvād bādhate /
tatra kalāpyantevāsinaścatvāraḥ - haridruḥ, chagalī, tumburuḥ, ulapaḥ iti /
vaiśampāyanāntevasinaḥ nava - ālambiḥ, palaṅgaḥ, kamalaḥ, r̥cābhaḥ, āruṇiḥ, tāṇḍyaḥ, śyāmāyanaḥ, kaṭhaḥ, kalāpī iti /
pratyakṣa-kāriṇo gr̥hyante na tu vyavahitāḥ śaiṣyaśiṣyāḥ /
kutaḥ ? kalāpikhāṇḍāyana-grahaṇāt /
tathā hi vaiśampāyanāntevāsī kalāpī, tadantevāsino vaiśampāyanāntevāsina eva bhavanti, kiṃ kalāpi-grahaṇena ? tathā vaiśampāyanāntevāsī kaṭhas tadantevāsī khāṇḍāyanaḥ, tasya kiṃ śaunakādisu pāṭhena ? tad etat pratyakṣakāri-grahaṇasya liṅgam /
kalāpyanatevāsibhyaḥ tāvat - haridruṇā proktam adhīyate hāridraviṇaḥ /
taumburaviṇaḥ /
aulapinaḥ /
chaṅgalinaḥ ḍhinukaṃ vakṣyati /
vaiśampāyanāntevāsibhyaḥ - ālambinaḥ /
pālaṅginaḥ /
kāmalinaḥ /
ārcābhinaḥ /
āruṇinaḥ /
tāṇḍinaḥ /
śyāmāyaninaḥ /
kaṭhāllukaṃ vakṣyati, kalāpinaścāṇam /

[#423]

haridrureṣāṃ prathamastataśchagalitumburū /
ulapena caturthena kālāpakam iha+ucyate //
ālambiścarakaḥ prācāṃ palaṅgakamalāvubhau /
r̥cābhāruṇitāṇḍyāś ca madhyamīyāstrayo 'pare //
śyāmāyana udicyeṣu uktaḥ kaṭhakalāpinoḥ /
carakaḥ iti vaiśampāyanasyākhyā, tatsambandhena sarve tadantevāsinaścarakāḥ ity ucyante //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL