Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
purana-proktesu brahmana-kalpesu
Previous
-
Next
Click here to hide the links to concordance
purā
ṇ
a-
prokte
ṣ
u
brāhma
ṇ
a-
kalpe
ṣ
u
||
PS
_
4
,
3
.
105
||
_____
START
JKv
_
4
,
3
.
105
:
pratyayārtha
-
viśeṣaṇam
etat
/
tr̥tīyā
-
samarthāt
prokte
ṇiniḥ
pratyayo
bhavati
yat
proktaṃ
purāṇa
-
proktāś
ced
brāhmaṇa
-
kalpās
te
bhavanti
/
purāṇena
cirantanena
muninā
proktāḥ
/
brāhmaṇeṣu
tāvat
-
bhāllavinaḥ
/
śāṭyāyaninaḥ
/
aitareyiṇaḥ
/
kalpeṣu
-
paiṅgī
kalpaḥ
/
āruṇaparājī
/
purāṇa
-
prokteṣu
iti
kim
?
yājñavalkāni
brāhmaṇāni
/
āśmarathaḥ
kalpaḥ
yājñavalkyādayo
'
cirakālā
ity
ākhyāneṣu
vārtā
/
tathā
vyavaharati
sūtrakāraḥ
/
tadviṣayatā
kasmān
na
bhavati
?
pratipadaṃ
brāhmaṇesu
yaḥ
pratyayas
tasya
tadviṣayatā
vidhīyate
ṇineḥ
/
ayaṃ
tu
yājñavalkya
-
śabdasya
kaṇvādiṣu
pāṭhādaṇ
/
na
vā
'
yaṃ
yogaś
chando
'
dhikāram
anuvartayati
,
tena
kalpeṣv
api
na
bhavati
/
purāṇa
iti
nipātanāt
tuḍ
abhāvaḥ
/
na
vā
+
atyantabādhaiva
,
tena
purātanam
ity
api
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL