Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

purāa-prokteu brāhmaa-kalpeu || PS_4,3.105 ||


_____START JKv_4,3.105:

pratyayārtha-viśeṣaṇam etat /
tr̥tīyā-samarthāt prokte ṇiniḥ pratyayo bhavati yat proktaṃ purāṇa-proktāś ced brāhmaṇa-kalpās te bhavanti /
purāṇena cirantanena muninā proktāḥ /
brāhmaṇeṣu tāvat - bhāllavinaḥ /
śāṭyāyaninaḥ /
aitareyiṇaḥ /
kalpeṣu - paiṅgī kalpaḥ /
āruṇaparājī /
purāṇa-prokteṣu iti kim ? yājñavalkāni brāhmaṇāni /
āśmarathaḥ kalpaḥ yājñavalkyādayo 'cirakālā ity ākhyāneṣu vārtā /
tathā vyavaharati sūtrakāraḥ /
tadviṣayatā kasmān na bhavati ? pratipadaṃ brāhmaṇesu yaḥ pratyayas tasya tadviṣayatā vidhīyate ṇineḥ /
ayaṃ tu yājñavalkya-śabdasya kaṇvādiṣu pāṭhādaṇ /
na 'yaṃ yogaś chando 'dhikāram anuvartayati, tena kalpeṣv api na bhavati /
purāṇa iti nipātanāt tuḍ abhāvaḥ /
na +atyantabādhaiva, tena purātanam ity api bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL