Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

pārāśarya-śilālibhyā bhiku-naasūtrayo || PS_4,3.110 ||


_____START JKv_4,3.110:

ṇinir iha anuvartate, na ḍhinuk /
pārāśaryaśilālibhyāṃ ṇiniḥ pratyayo bhavati tena proktam ity etasmin viṣaye /
bhikṣu-naṭasūtrayoḥ iti yathāsaṅkhyaṃ pratyayārtha-viśeṣaṇam /
sūtra-śabdaḥ pratyekam abhisambadhyate /
tadviṣayatā cātreṣyate, tadartheṃ chando-grahaṇam anuvartyaṃ, guṇakalpanayā ca bhikṣu-naṭasūtrayoḥ chandastvam /
pārāśaryeṇa proktam adhīyate parāśariṇo bhikṣavaḥ /
śailālino naṭāḥ /
bhikṣunaṭasūtrayoḥ iti kim ? pārāśaram /
śailālam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL