Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
parasarya-silalibhyam bhiksu-natasutrayoh
Previous
-
Next
Click here to hide the links to concordance
pārāśarya
-
śilālibhyā
ṃ
bhik
ṣ
u-
na
ṭ
asūtrayo
ḥ
||
PS
_
4
,
3
.
110
||
_____
START
JKv
_
4
,
3
.
110
:
ṇinir
iha
anuvartate
,
na
ḍhinuk
/
pārāśaryaśilālibhyāṃ
ṇiniḥ
pratyayo
bhavati
tena
proktam
ity
etasmin
viṣaye
/
bhikṣu
-
naṭasūtrayoḥ
iti
yathāsaṅkhyaṃ
pratyayārtha
-
viśeṣaṇam
/
sūtra
-
śabdaḥ
pratyekam
abhisambadhyate
/
tadviṣayatā
cātreṣyate
,
tadartheṃ
chando
-
grahaṇam
anuvartyaṃ
,
guṇakalpanayā
ca
bhikṣu
-
naṭasūtrayoḥ
chandastvam
/
pārāśaryeṇa
proktam
adhīyate
parāśariṇo
bhikṣavaḥ
/
śailālino
naṭāḥ
/
bhikṣunaṭasūtrayoḥ
iti
kim
?
pārāśaram
/
śailālam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL