Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

na -iti vibhāā || PS_1,1.44 ||


_____START JKv_1,1.44:

na iti pratiṣedhaḥ, iti vikalpaḥ /
tayoḥ pratiṣedha-vikalpayoḥ vibhāṣā iti sañjñā bhavati /
iti-karaṇo 'rtha-nirdeśa-arthaḥ /
vibhāṣā-pradeśeṣu pratiṣedha-vikalpāv upatiṣṭhete /
tatra pratiṣedhena samīkr̥te viṣaye paścād vikalpaḥ pravartate /
ubhayatra-vibhāṣāḥ prayojayanti /
vibhāṣā śveḥ (*6,1.30) śuśāva, śiśvāya /
śuśuvatuḥ, śiśviyatuḥ /
vibhāṣā-pradeśāḥ - vibhāṣā śveḥ (*6,1.30) ity evam ādayaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL