Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
1
na va-iti vibhasa
Previous
-
Next
Click here to hide the links to concordance
na
vā
-
iti
vibhā
ṣ
ā
||
PS
_
1
,
1
.
44
||
_____
START
JKv
_
1
,
1
.
44
:
na
iti
pratiṣedhaḥ
,
vā
iti
vikalpaḥ
/
tayoḥ
pratiṣedha
-
vikalpayoḥ
vibhāṣā
iti
sañjñā
bhavati
/
iti
-
karaṇo
'
rtha
-
nirdeśa
-
arthaḥ
/
vibhāṣā
-
pradeśeṣu
pratiṣedha
-
vikalpāv
upatiṣṭhete
/
tatra
pratiṣedhena
samīkr̥te
viṣaye
paścād
vikalpaḥ
pravartate
/
ubhayatra
-
vibhāṣāḥ
prayojayanti
/
vibhāṣā
śveḥ
(*
6
,
1
.
30
)
śuśāva
,
śiśvāya
/
śuśuvatuḥ
,
śiśviyatuḥ
/
vibhāṣā
-
pradeśāḥ
-
vibhāṣā
śveḥ
(*
6
,
1
.
30
)
ity
evam
ādayaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL