Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
tasya+idam
Previous
-
Next
Click here to hide the links to concordance
tasya
+
idam
||
PS
_
4
,
3
.
120
||
_____
START
JKv
_
4
,
3
.
120
:
tasya
iti
ṣaṣṭhī
-
samarthād
idam
ity
etasmin
viṣaye
yathāvihitaṃ
pratyayo
bhavati
/
aṇādayaḥ
pañca
mahotsargāḥ
/
ghādayaś
ca
pratyayā
yathāvihitaṃ
vidhīyante
/
prakr̥tipratyaya
-
arthayoḥ
ṣaṣṭhy
-
arthamātraṃ
tatsambandhimātraṃ
ca
vivakṣitaṃ
,
yadaparaṃ
liṅga
-
saṅkhyā
-
pratyakṣa
-
parokṣādikaṃ
tatsarvam
avivakṣitam
/
upagor
idam
aupagavam
/
kāpaṭavam
/
rāṣṭriyam
/
avārapārīṇam
/
anantarādiṣv
anabhidhānān
na
bhavati
,
devadattasya
anantaram
iti
/
saṃvahesturaṇiṭ
ca
/
saṃvoḍhuḥ
svaṃ
sāṃvahitram
/
siddhaḥ
evātrāṇ
,
iḍartham
upasaṅkhyānam
/
āgnīdhaḥ
śaraṇe
raṇ
bhaṃ
ca
/
āgnīdhram
/
samidhāmādhāne
ṣeṇyaṇ
/
sāmidhenyo
mantraḥ
/
sāmidhenī
r̥k
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL