Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tasya+idam || PS_4,3.120 ||


_____START JKv_4,3.120:

tasya iti ṣaṣṭhī-samarthād idam ity etasmin viṣaye yathāvihitaṃ pratyayo bhavati /
aṇādayaḥ pañca mahotsargāḥ /
ghādayaś ca pratyayā yathāvihitaṃ vidhīyante /
prakr̥tipratyaya-arthayoḥ ṣaṣṭhy-arthamātraṃ tatsambandhimātraṃ ca vivakṣitaṃ, yadaparaṃ liṅga-saṅkhyā-pratyakṣa-parokṣādikaṃ tatsarvam avivakṣitam /
upagor idam aupagavam /
kāpaṭavam /
rāṣṭriyam /
avārapārīṇam /
anantarādiṣv anabhidhānān na bhavati, devadattasya anantaram iti /
saṃvahesturaṇiṭ ca /
saṃvoḍhuḥ svaṃ sāṃvahitram /
siddhaḥ evātrāṇ, iḍartham upasaṅkhyānam /
āgnīdhaḥ śaraṇe raṇ bhaṃ ca /
āgnīdhram /
samidhāmādhāne ṣeṇyaṇ /
sāmidhenyo mantraḥ /
sāmidhenī r̥k //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL