Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
sangha-anka-laksanesv añ-yañ-iñam an
Previous
-
Next
Click here to hide the links to concordance
sa
ṅ
gha-
a
ṅ
ka-
lak
ṣ
a
ṇ
e
ṣ
v
añ
-
yañ
-
iñām
a
ṇ
||
PS
_
4
,
3
.
127
||
_____
START
JKv
_
4
,
3
.
127
:
saṅgha
-
ādiṣu
pratayārtha
-
viśeṣaṇeṣu
añanatād
,
yañantād
,
iñantāc
ca
prātipadikād
aṇ
pratyayo
bhavati
tasya
+
idam
ity
etasmin
viṣaye
/
pūrvasya
vuño
'
pavādaḥ
/
ghoṣa
-
grahaṇam
atra
kartavyam
/
tena
vaiṣamyād
yathāsaṅkhyaṃ
na
bhavati
/
añanatāt
baidaḥ
saṅghaḥ
/
baidā
'
ṅkaḥ
/
baidam
lakṣaṇam
/
baido
ghoṣaḥ
/
yañantāt
gārgaḥ
saṅghaḥ
/
gārgo
'
ṅkaḥ
/
gārgaṃ
lakṣaṇam
/
gārgo
ghoṣaḥ
/
iñantāt
dākṣaḥ
saṅghaḥ
/
dākṣo
'
ṅakaḥ
/
dākṣaṃ
lakṣaṇam
/
dākṣo
ghoṣaḥ
/
aṅkalakṣaṇayoḥ
ko
viśeṣaḥ
?
lakṣaṇaṃ
lakṣyabhūtasya
+
eva
cihnabhūtaṃ
svaṃ
yathā
vidyā
bidānām
,
aṅkastu
gavādistho
'
pi
gavādīnāṃ
svaṃ
na
bhavati
/
ṇitkaraṇaṃ
ṅībarthaṃ
puṃvadbhāva
-
pratiṣedha
-
arthaṃ
ca
/
vaidī
vidyā
asya
vaidīvidyaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL