Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
tasya vikarah
Previous
-
Next
Click here to hide the links to concordance
tasya
vikāra
ḥ
||
PS
_
4
,
3
.
134
||
_____
START
JKv
_
4
,
3
.
134
:
tasya
iti
ṣaṣṭhī
-
samarthād
vikāraḥ
ity
etasmin
viṣaye
yathāvihitaṃ
pratyayo
bhavati
/
prakr̥ter
avasthāntaraṃ
vikāraḥ
/
kim
iha
+
udāharaṇam
?
aprāṇyādy
-
udāttam
avr̥ddhaṃ
,
yasya
ca
na
anyat
pratipadaṃ
vidhānam
/
aśmano
vikāraḥ
āśmanaḥ
,
āśmaḥ
/
aśmano
vikāre
/
iti
ṭilopaḥ
pākṣikaḥ
/
bhāsmanaḥ
/
mārttikaḥ
/
nitsvareṇādyudāttā
ete
/
tasya
prakaraṇe
tasya
iti
punar
vacanaṃ
śaiṣika
-
nivr̥tty
-
artham
/
vikārāvayavayordhādayo
na
bhavanti
/
hālaḥ
/
sairaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL