Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tasya vikāra || PS_4,3.134 ||


_____START JKv_4,3.134:

tasya iti ṣaṣṭhī-samarthād vikāraḥ ity etasmin viṣaye yathāvihitaṃ pratyayo bhavati /
prakr̥ter avasthāntaraṃ vikāraḥ /
kim iha+udāharaṇam ? aprāṇyādy-udāttam avr̥ddhaṃ, yasya ca na anyat pratipadaṃ vidhānam /
aśmano vikāraḥ āśmanaḥ, āśmaḥ /
aśmano vikāre /
iti ṭilopaḥ pākṣikaḥ /
bhāsmanaḥ /
mārttikaḥ /
nitsvareṇādyudāttā ete /
tasya prakaraṇe tasya iti punar vacanaṃ śaiṣika-nivr̥tty-artham /
vikārāvayavayordhādayo na bhavanti /
hālaḥ /
sairaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL