Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
avayave ca prany-osadhi-vrrksebhyah
Previous
-
Next
Click here to hide the links to concordance
avayave
ca
prā
ṇ
y-
o
ṣ
adhi-
vr
̥
k
ṣ
ebhya
ḥ
||
PS
_
4
,
3
.
135
||
_____
START
JKv
_
4
,
3
.
135
:
prāṇ
-
yoṣadhi
-
vr̥kṣa
-
vācibhyaḥ
śabdebhyaḥ
ṣaṣṭhī
-
samarthebhyaḥ
avayave
yathāvihitaṃ
pratyayo
bhavati
,
cakārād
vikāre
ca
/
tatra
prāṇibhyaḥ
añaṃ
vakṣyati
/
kapotasya
vikāro
avayavo
vā
kāpotaḥ
/
māyūraḥ
/
taittiraḥ
/
oṣadhibhyaḥ
--
maurvaṃ
kāṇḍam
/
maurvaṃ
bhasma
/
vr̥kṣebhyaḥ
--
kārīraṃ
kāṇḍam
/
kārīraṃ
bhasma
/
ita
uttare
pratyayāḥ
prāṇyoṣadhivr̥kṣebhyaḥ
vikārāvayavayoḥ
bhavanti
/
anyebhyas
tu
vikāramātre
/
kathaṃ
dvayam
apy
adhikriyate
tasya
vikāraḥ
,
avayave
ca
prāṇy
-
oṣadhi
-
vr̥kṣebhyaḥ
iti
?
vikārāvayavayor
yugapadadhikāro
'
pavāda
/
vidhāna
-
arthaḥ
/
kr̥ta
-
nirdeśau
hi
tau
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL