Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

maya vaā+etayor bhāāyām abhakya ācchādanayo || PS_4,3.143 ||


_____START JKv_4,3.143:

prakr̥timātrād mayaṭ pratyayo bhavati bhakṣyācchādanavarjitayoḥ vikārāvayavayor arthayor bhāṣāyāṃ viṣaye yathāyathaṃ pratyayeṣu prāpteṣu /
aśmamayam, āśmanam /
mūrvāmayam, maurvām /
bhāṣāyām iti kim ? bailvaḥ khādiro yūpaḥ syāt /
abhakṣyācchādanayoḥ iti kim ? maudgaḥ sūpaḥ /
kārpāsamācchādanam /
etayoḥ ity anena kiṃ yāvatā vikāra-avayavau prakr̥tāv eva ? ye viśeṣa-pratyayāḥ prāṇirajatādibhyo 'ñ (*4,3.154) ity evam ādayas tadviṣaye 'pi yathā syāt, kapotamayam, kāpotam, lohamayam, lauham iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL