Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
mayad vaa+etayor bhasayam abhaksya acchadanayoh
Previous
-
Next
Click here to hide the links to concordance
maya
ḍ
vaā
+
etayor
bhā
ṣ
āyām
abhak
ṣ
ya
ācchādanayo
ḥ
||
PS
_
4
,
3
.
143
||
_____
START
JKv
_
4
,
3
.
143
:
prakr̥timātrād
vā
mayaṭ
pratyayo
bhavati
bhakṣyācchādanavarjitayoḥ
vikārāvayavayor
arthayor
bhāṣāyāṃ
viṣaye
yathāyathaṃ
pratyayeṣu
prāpteṣu
/
aśmamayam
,
āśmanam
/
mūrvāmayam
,
maurvām
/
bhāṣāyām
iti
kim
?
bailvaḥ
khādiro
vā
yūpaḥ
syāt
/
abhakṣyācchādanayoḥ
iti
kim
?
maudgaḥ
sūpaḥ
/
kārpāsamācchādanam
/
etayoḥ
ity
anena
kiṃ
yāvatā
vikāra
-
avayavau
prakr̥tāv
eva
?
ye
viśeṣa
-
pratyayāḥ
prāṇirajatādibhyo
'
ñ
(*
4
,
3
.
154
)
ity
evam
ādayas
tadviṣaye
'
pi
yathā
syāt
,
kapotamayam
,
kāpotam
,
lohamayam
,
lauham
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL