Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
nityam vrrddha-sara-adibhyah
Previous
-
Next
Click here to hide the links to concordance
nitya
ṃ
vr
̥
ddha-
śara
-
ādibhya
ḥ
||
PS
_
4
,
3
.
144
||
_____
START
JKv
_
4
,
3
.
144
:
bhāṣāyām
abhakṣyācchādanayoḥ
ity
eva
/
vr̥ddhebhyaḥ
prātipadikebhyaḥ
śarādibhyaś
ca
abhakṣyācchādanayoḥ
vikārāvayavayoḥ
bhāṣāyāṃ
viṣaye
nityaṃ
mayaṭ
pratyayo
bhavati
/
vr̥ddhebhyas
tāvat
-
āmramayam
/
śālamayam
/
śākamayam
/
śarādibhyaḥ
-
śaramayam
/
darbhamayam
/
mr̥nmayam
/
nitya
-
grahaṇaṃ
kiṃ
yāvatā
ārambha
-
sāmarthyād
eva
nityaṃ
bhavisyati
?
eka
-
aco
nityaṃ
mayaṭamicchanti
,
tad
anena
kriyate
,
tvaṅmayam
,
sraṅmayam
,
vāṅmayam
iti
/
śara
/
darbha
/
mr̥t
/
kuṭī
/
tr̥ṇa
/
soma
/
balvaja
/
śarādiḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL