Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ig-yaa samprasāraam || PS_1,1.45 ||


_____START JKv_1,1.45:

ik yo yaṇaḥ sthāne bhūto bhāvī tasya saṃprasāraṇam ity eṣā sañjñā bhavati /
yaj --i ṣṭam /
vap -- uptam /
graha -- gr̥hītam /
kecid ubhayathā sūtram idaṃ vyācakṣate vākya-arthaḥ sañjñī, varṇaś ca iti /
ig-yaṇaḥ yo vākya-arthaḥ sthāny-ādeśa-sambandha-lakṣaṇaḥ sa samprasāraṇa-sañjño bhavati, yaṇ-sthānika ig-varṇaḥ sa samprasāraṇa-sañjño bhavati iti /
tatra vidhau vākya-artha upatiṣṭhate ṣyaṅaḥ samprasāraṇaṃ putra-patyos tatpuruṣe (*6,1.13) vasoḥ samprasāraṇam (*6,4.131) iti /

[#20]

anuvāde varṇaḥ samprasāraṇāc ca (*6,1.108) iti /
saṅkhyāta-anudeśād iha na bhavati - adhitarām iti /
dyubhyām ity atra diva ut (*6,1.131) iti taparakaraṇād dīrgho na bhavati /
samprasāraṇa-pradeśāḥ - vasoḥ samprasāraṇam (*6,4.131) ity evam ādayaḥ //
ādyantau ṭa-kitau (*1,1.46) ādiḥ ṭit bhavati, antaḥ kit bhavati ṣasṭhī-nirdiṣṭasya /
lavitā /
muṇḍo bhīṣayate /
ṭitpradeśāḥ - ārdhadhātukasya+iḍ val-ādeḥ (*7,2.35) ity evam ādayaḥ /
kit-pradeśāḥ - bhiyo hetubhaye śuk (*7,3.40) ity evam ādayaḥ //
midaco 'ntyāt paraḥ (*1,1.47) /
acaḥ iti nirdhārane ṣaṣṭhī /
jātau ca+idam ekavacanam /
acāṃ saṃniviṣṭānām antyād acaḥ paro mit bhavati /
sthāneyoga - pratyaya paratvasya ayam apavādaḥ /
viruṇaddhi /
muñcati /
payāṃsi /
mitpradeśāḥ - rudḥ-ādibhyaḥ śnam (*3,1.78) ity evam ādayaḥ /
masjer antyāt pūrvaṃ num-am-icchanty anuṣaṅga-saṃyoga-ādi-lopa-artham /
magnaḥ /
magnavān /
maṅktā /
maṅktum //
eca ig-ghrasva-ādeśe (*1,1.48) /
eco hrasva-ādeśe kartavye ik eva hrasvo bhavati, na anyaḥ /
rai-atiri /
nau-atinu /
go-upa gu /
ecaḥ iti kim ? atikhaṭvaḥ /
atimālaḥ /
hrasva-ādeśe iti kim ? de3vadatta /
devada3tta //
ṣaṣṭhī sthāne-yogā (*1,1.49) /
paribhāśā iyaṃ yoga-niyama-arthā /
iha śāstre ṣaṣṭhī aniyata-yogā śrūyate, sthāne-yogā-iva bhavati, na-anya-yogā /
sthāne-yogasya nimitta-bhūte sati pratipattavyā /
sthāna-śabdaś ca prasaṅga-vācī /
yathā-darbhāṇāṃ sthāne śaraiḥ prastaritavyam iti darbhāṇāṃ prasaṅge iti gamyate /
evam iha api asteḥ sthāne prasaṅge bhūr bhavati /
bhavitā /
bhavitum /
bhavitavyam /
bruvaḥ prasaṅge vacirbhavati /
vaktā /
vaktum /
vaktavyam /
prasaṅge sambandhasya nimitta-bhūte bruva iti ṣasṭhī /

[#21]

bahavo hi ṣaṣṭhy-arthāḥ- sva-svāmy-anantara-samīpa-samūha-vikāra-avayava-adyāḥ /
tatra yāvantaḥ śabde sambhavanti teṣu sarveṣu prapteṣu niyamaḥ kriyate ṣaṣṭhī sthāne-yogā iti /
sthāne yogo 'syāḥ iti vyadhikaraṇo bahuvrīhiḥ /
ata eva nipātanāc ca saptamyā aluk //
sthāne 'ntaratamaḥ (*1,1.50) /
sthāne prāpyamāṇānām antaratam ādeśo bhavati sadr̥śatamaḥ /
kutaś ca śabdasya antaryam ? sthāna-artha-guṇa-pramāṇataḥ /
sthānataḥ - akaḥ savarṇe dīrghaḥ (*6,1.101) /
daṇḍāgram /
yūpāgram /
dvayor akārayoḥ kaṇṭhya eva dīrgha a-akāro bhavati /
arthataḥ - vataṇḍī ca asau yuvatiś ca vātaṇḍya-yuvatiḥ /
puṃvad-bhāvena antaratamaḥ puṃśabdo 'tidiśyate /
guṇataḥ-pākaḥ /
tyāgaḥ /
rāgaḥ /
cajoḥ ku ghiṇyatoḥ (*7,3.52) iti ca-kārasya alpa-prāṇasya aghoṣasya tādr̥śa eva ka-kāro bhavati /
ja-kārasya ghoṣavato 'lpa-prāṇasya tādr̥śa eva ga-kāraḥ /
pramāṇataḥ - anuṣmai /
amūbhyām /
adaso 'ser dād u do maḥ (*8,2.80) iti hrasvasya hrasvaḥ, dīrghasya dīrghaḥ /
sthāne iti vartamāne punaḥ sthāne grahaṇaṃ kim ? yatra anekam āntaryaṃ sambhavati tatra sthānata eva āntaryaṃ balīyo yathā syāt /
cetā, stotā /

[#21]

pramāṇato '-kāro guṇaḥ prāptaḥ, tatra sthānata āntaryād ekāraukārau bhavataḥ /
tamb-grahaṇaṃ kim ? vāg ghasati /
triṣṭub bhasati /
jhayo ho 'nyatarasyām (*8,4.62) iti ha-kārasya pūrva-savarṇe kriyamāṇe soṣmaṇaḥ soṣmāṇaḥ iti dvitīyāḥ prasaktāḥ, nādavato nādavantaḥ iti tr̥tīyāḥ, tamab-grahaṇād ye soṣmāṇo nādavantaś ca te bhavanti caturthāḥ //
uraṇ raparaḥ (*1,1.51) /
uḥ sthāne aṇ prasajyamāna eva raparo veditavyaḥ /
kartā /
hartā /
kirati /
girati /
dvaimāturaḥ /
traimāturaḥ /
uḥ iti kim ? kheyam /
geyam /
an-grahaṇaṃ kim ? su-dhātur akaṅ ca (*4,1.97) - saudhātakiḥ //
alo 'ntyasya (*1,1.52) /
ṣaṣṭhī-nirdiṣṭasya ya ucyate ādeśaḥ, so 'ntyasya alaḥ sthāne veditavyaḥ /
id goṇyāḥ (*1,2.50) - pañca-goṇiḥ /
daśa-goṇiḥ //


[#22]

ṅic ca (*1,1.53) /
ṅit ca ya ādeśaḥ so 'neka-al api alo 'ntyasya sthāne bhavati /
ānaṅ r̥to dvanve (*6,3.25) - hotā-potārau /
mātā-pitarau /
tātaṅi ṅit-karaṇasya guṇa-vr̥ddhi-pratiṣedha-arthatvāt sarva-ādeśaḥ tātaṅ bhavati /
jīvatād bhavān /
jīvatāt tvam //
ādeḥ parasya (*1,1.54) /
parasya kāryaṃ śiṣyamāṇam āder alaḥ pratyetavyam /
kva ca parasya kāryam śiṣyate ? yatra pañcamī-nirdeśaḥ /
tad yathā-īdāsaḥ (*7,2.83) - āsīno yajate /
dvy-antar-upasargebho 'pa īt (*6,3.97) - dvīpam /
antarīpam /
pratīpam /
samīpam //
aneka-al śit sarvasya (*1,1.55) /
aneka-al ya ādeśaḥ śit ca, sa sarvasya ṣaṣṭhī-nirdiṣṭasya sthāne bhavati /
aster bhūḥ (*2,4.52)-bhavitā /
bhavitum /
bhavitavyam /
śit khalv api - jaś-śasoḥ śiḥ (*7,1.20) -kuṇḍāni tiṣṭhanti /
kuṇḍāni pasya //
sthānivad-ādeśo 'n-al-vidhau (*1,1.56) /
sthāny-ādeśayoḥ pr̥thaktvāt sthāny-āśrayaṃ kāryam ādeśe na prāpnoti ity ayam-atideśa ārabhyate /
sthāninā tulyaṃ vartate iti sthānivat /
sthānivad-ādeśo bhavati sthāny-āśrayeṣu kāryeṣv anal-āśrayeṣu, sthāny-alāśrayāṇi kāryāṇi varjayitvā /
na alvidhir analvidhiḥ ity arthaḥ /
kim udāharaṇam ? dhātv-aṅga-kr̥t-taddhita-avyaya-sup-tiṅ-padā-adeśāḥ /
dhātv-ādeśo dhātuvad bhavati /
aster bhūḥ (*2,4.52) /
bruvo vaciḥ (*2,4.53) /
ārdhadhātuka-viśaye prāg eva-ādeśeṣu kr̥teṣu dhātoḥ (*3,1.91) iti tavya-ādayo bhavanti /
bhavitā /
bhavitum /
bhavitavyam /
vaktā /
vaktum /
vaktavyam /
aṅga-ādeśo 'ṅgavad bhavati - kena /
kābhyām /
kaiḥ /
kimaḥ kaḥ (*7,2.103) iti ka-ādeśe kr̥te 'ṅga-āśrayā ina-dīrghatva-aisbhāvāḥ bhavanti /
kr̥d-ādeśaḥ kr̥dvad bhavati - prakr̥tya /
prahr̥tya /
ktvo lyab-ādeśe kr̥te hrasvasya piti kr̥ti tuk (*6,1.71) iti tug bhavati /
[#23]

taddhita-ādeśaḥ taddhitavad bhavati - dādhikam /
adyatanam /
kr̥t-taddhita-samāsāś ca (*1,2.46) iti prātipadika-sañjñā bhavati /
avyaya-ādeśo 'vyayavad bhavati - prastutya /
prahr̥tya /
upahr̥tya /
upastutya /
avyayādāpsupaḥ (*2,4.82) iti sublug bhavati /
subādeśaḥ subvad bhavati - vr̥kṣāya /
plakṣāya /
supi ca (*7,3.102) iti dīrghatvaṃ bhavati /
tiṅ-ādeśaḥ tiṅvad bhavati--akurutām /
akurutam /
sup-tiṅ-anataṃ padam (*1,4.14) iti pada-sañjñā bhavati /
pada-ādeśaḥ padavad bhavati -- grāmo vaḥ svaṃ /
jana-pado naḥ svam /
padasya (*8,1.16) iti rutvaṃ bhavati /
vat-karanaṃ kim ? sthānī ādeśasya sañjñā vijñāyi iti /
sva-āśrayam api yathā syāt /
āṅo yama-hanaḥ (*1,3.28) - āhata, āvadhiṣṭa iti ātmanepadam ubhayatra api bhavati /
ādeśa-grahaṇaṃ kim ? ānumānikasya apy ādeśasya sthānivadbhāvo yathā syāt /
pacatu - eruḥ (*3,4.86) /
anal-vidhau iti kim ? dyupathitad-ādeśā na sthānivad bhavanti /
dyauḥ, panthāḥ, saḥ iti /
hal-ṅy-ābbho dīrghāt su-ti-sy-apr̥ktaṃ hal (*6,1.68) iti su-lopo na bhavati //
acaḥ parasmin pūrva-vidhau (*1,1.57) /
pūrvaṇān al-vidhau sthānivad-bhāva uktaḥ /
al-vidhy-artham-idam-ārabhyate /
ādeśaḥ sthānivat iti vartate /
acaḥ iti sthāni-nirdeśaḥ /
parasmin iti nimitta-saptamī /
pūrva-vidhau iti viṣaya-saptamī /
aj-ādeśaḥ paranimittakaḥ pūrvavidau kartavye sthānivad bhavati /
paṭayati /
avadhīt /
bahukhaṭvakaḥ /
paṭumācaṣṭe iti ṇiciṭi-lope kr̥te tasya sthānivad-bhāvāt ata upadhāyāḥ (*7,2.116) iti vr̥ddhir na bhavati /
avadhīt -- ato lopasya sthānivad-bhāvad ato hal-āder laghoḥ (*7,2.7) iti halanta-lakṣaṇā vr̥ddhir na bhavati /
bahukhaṭvakaḥ iti āpo 'nyatarasyām (*7,4.15) iti hrasvasya sthānivad-bhāvād hrasvānte 'ntyāt pūrvam (*6,2.174) iti svaro na bhavati /
acaḥ iti kim ? praśnaḥ /
ākrāṣṭām /
āgatya /
praśnaḥ iti praccheḥ naṅpratyaye c-cḥ-v-oḥ śūḍ-anunāsike ca (*6,4.19) iti cha-kārasya śa-kāraḥ paranimittakas tuki kartavye na sthānivad bhavati /
ākrāṣṭām iti jhalo jhali (*8,2.26) iti sico lopaḥ paranimittakaḥ kr̥ṣeḥ ṣa-kārasya ṣaḍhoḥ kaḥ si (*8,2.41) iti ka-kāre kartavye na sthānivad bhavati /
āgatya iti lyapi (*6,4.38) ity anunāsika-lopaḥ paranimittakaḥ tuki kartavye na sthānivad bhavati /
parasmin iti kim ? yuvajāniḥ vadhūṭījāniḥ /
vaiyāghrapadyaḥ /
ādīdhye /
yuvajāniḥ iti jāyāyāḥ niṅ (*5,4.134) na paranimittakaḥ, tena ya-lope na sthānivad bhavati /
vaiyāghrapadyaḥ iti na paranimittakaḥ pādasya antalopaḥ padbhāvaṃ na pratibadhnāti /
ādīdhye iti dīdhīṅa uttamapuruṣa-ikavacane ṭeretvasya-aparanimittakatvād yi-i-varṇayor dīdhī-vevyoḥ (*7,4.53) iti lopo na bhavati /

[#24]

pūrva-vidhau iti kim ? he gauḥ /
bābhravīyāḥ /
naidheyaḥ /
he gauḥ iti vr̥ddhir aj-ādeśaḥ sambuddhi-lope kartavye na sthānivad bhavati /
bābhravīyāḥ iti bābravyasya amī cchātrāḥ iti vr̥ddhāc chaḥ (*4,2.114) iti chaḥ /
halas taddhitasya (*6,4.150) iti ya-kāral-ope kartavye av-ādeśo na sthānivad bhavati /
naidheyaḥ -- āto lopa iṭi ca (*6,4.64) ity ā-kāra-lopaḥ, itaś ca aniñaḥ (*4,1.122) iti dvy-aj-lakṣaṇe pratyaya-vidhau na sthānivad bhavati //
na padānta-dvirvacana-vare-ya-lopa-svara-savarṇa. anusvāra-dīrgha-jaś-car-vidhiṣu (*1,1.58) /
pūrveṇa atiprasaktaḥ sthānivad-bhāva eteṣu vidhiṣu pratiṣidhyate /
padānta-vidhiṃ praty-aj-ādeśo na sthānivad bhavati /
kau staḥ /
yau staḥ /
tāni santi /
yani santi /
śna-sor al-lopaḥ kṅiti sārvadhātuke iti paranimittakaḥ, sa pūrva-vidhāv āv-ādeśe yaṇ-ādeśe ca kartavye sthānivat syāt, asmād vacanān na bhavati /
dvirvacana-vidhiḥ -- dvirvacana-vidhiṃ prati na sthānivad bhavati /
daddhyatra /
maddhvatra /
yaṇ-ādeśaḥ paranimittakaḥ, tasya sthānivad-bhāvāt anaci ca (*8,4.47) iti dha-kārasya dvirvacanaṃ na syād asmād vacanād bhavati /
varevidhiḥ -- vare yo 'j-ādeśaḥ sa pūrva-vidhiṃ prati na sthānivad bhavati /
apsu yāyāvaraḥ pravapeta piṇḍān /
yāteḥ yaṅ-antāt yaś ca yaṅaḥ (*3,2.176) iti varaci kr̥te ato lopaḥ (*6,4.48) para-nimittakaḥ, tasya sthānivattvād ato lopa iṭi ca (*6,4.64) ity ā-kāra-lopaḥ syād, asmād vacanān na bhavati /
ya-lopa-vidhiḥ -- ya-lopa-vidhiṃ pratyaj-ādeśo na sthānivad bhavati /
kaṇḍūtiḥ /
kaṇḍūyateḥ ktini kr̥te, ato lopaḥ paranimittakaḥ, lopo v-yor vali (*6,1.66) iti yalope sthānivat syād asmād vacanān na bhavati /
svara-vidhiḥ -- svara-vidhiṃ prati aj-ādeśo na sthānivad bhavati /
cikīrṣakaḥ /
jihīrṣakaḥ ṇvuli kr̥te ato lopaḥ paranimittakaḥ, liti (*6,1.193) pratyayāt pūrvam udāttam, iti svare kartavye na sthānivad bhavati iti /
savarṇa-vidhiḥ -- savarṇa-vidhiṃ prati ajādeśo na sthānivad bhavati /
śiṇḍhi /
piṇḍhi /
śiṣeḥ piṣeśca loṇ-madhyama-puruṣa-ikavacane rudḥ-ādibhyaḥ śnam (*3,1.78) /
hitvadhitvaṣṭutvajaśtveṣu kr̥teṣu, śnasor al-lopaḥ kṅiti sārvadhātuke paranimittakaḥ, anusvārasya yayi parasavarṇe kartavye na sthānivad bhavati /

[#25]

anusvāra-vidhiḥ -- anusvāra-vidhiṃ prati aj-ādeśo na sthānivad bhavati /
śiṃṣanti /
piṃṣanti /
naś ca apadāntasya jhali (*8,3.24) iti anusvāre kartavye śnasorallopaḥ na sthānivad bhavati /
dīrgha-vidhiḥ -- dīrgha-vidhiṃ prati ajādeśo na sthānivad bhavati /
pratidīvnā /
pratidīvne /
pratidivan ity etasya bhasya (*6,4.129) ity adhikr̥tya tr̥tīya-ikavacane caturthy-ekavacane ca allopo 'naḥ (*6,4.134) ity a-kāra-lopaḥ paranimittakaḥ, tasya sthānivadb-hāvād hali ca (*8,2.77) iti dīrghatvaṃ na syāt, na hy ayaṃ va-kāro hal-paraḥ iti, asmād vacanād bhavati /
jaś-vidhiḥ -- jaś-vidhiṃ praty-aj-ādeśo na sthānivad bhavati /
sagdhiś ca me sapītiś ca me /
babdhāṃ te harī dhānāḥ /
adeḥ ktini bahulaṃ chandasi (*2,4.39) iti ghas-la-ādeśaḥ /
ghasi-bhasor hali ca (*6,4.100) ity upadhal-opaḥ /
jhalo jahli (*8,2.26) iti sa-kāra-lopaḥ /
jhaṣas ta-thor dho 'dhaḥ (*8,2.40) iti dhatvam /
upadhā-lopasya sthānivattavāt jhalāṃ jas jhasi (*8,4.53) iti gha-kārasya jaśtvaṃ na syāt, asmād vacanād bhavati /
samanā gdhiḥ /
samānasya sabhāvaḥ /
sagdhiḥ /
babdhām iti bhaser-loḍ-dvivacane śapaḥ sluḥ, dvirvacanam, abhyāsa-kāryam, ghasi-bhasor hali ca (*6,4.100) iti upadhā-lopaḥ, jhalo jhali (*8,2.26) it sa-kāra-lopaḥ, jhaṣas ta-thor dho 'dhaḥ (*8,2.40) iti dhatvam /
upadha-lopasya sthānivattvāt jhalām jaś jhaśi (*8,4.53) iti jaśtvaṃ na syāt, asmād vacanād bhavati /
carvidhiḥ -- carvidhiṃ prati aj-ādeśo na sthānivad bhavati /
jakṣatuḥ /
jakṣuḥ /
akṣan pitaro 'mīmadanta pitaraḥ /
liḍ-dvivacana-bahuvacanayor ader ghas-la-ādeśaḥ /
gama-hana-jana-khana-ghasāṃ lopaḥ k-ṅity anaṅi (*6,4.98) iti upadhā-lopaḥ, dvirvacanam, abhyāsa-kāryam /
tatra upadhā-lopasya sthānivattvāt khari ca (*8,4.55) iti gha-kārasya cartvaṃ na syād, asmād vacanād bhavati /
śāsi-vasi-ghasīnāṃ ca (*8,3.60) iti śatvam /
akṣan iti adeḥ luṅ bahuvacane ghas-la-ādeśaḥ, clerāgatasya mantre ghasa-hvara (*2,4.80) iti luk /
gama-hana-jana-khana-ghasāṃ lopaḥ k-ṅity anaṅi (*6,4.98) ity upadhā-lopaḥ, tasya sthānivattvāt khari ca (*8,4.55) iti cartvaṃ na syāt, asmād vacanād bhavati /
svara-dīrghaya-lopeśu lopa-aj-ādeśo na sthānivad bhavati /
anyatra sthānivad eva /
tena bahukhaṭvakah, kiryoḥ, giryoḥ, vāyvoḥ iti sthānivattvāt svara-dīrghaya-lopā na bhavanti //


[#26]

dvirvacane 'ci (*1,1.59) /
dvirvacana-nimitte 'ci aj-ādeśaḥ sthānivad bhavati , dvirvacana eva kartavye /
rūpa-atideśaś ca ayaṃ niyata-kālaḥ /
tena kr̥te dvirvacane punar ādeśa rūpam eva avatiṣṭhate /
āl-lopa-upadhālopa-ṇilopayaṇ-ay-av-āy-āv-ādeśāḥ prayojanam /
āl-lopaḥ--papatuḥ /
papuḥ /
āto lopa iṭi ca (*6,4.64) iti ā-kāra-lope kr̥te tasya sthānivad-bhāvāt eka-aco dve prathamasya (*6,1.1) iti dvirvacanaṃ bhavati /
upadhā-lopaḥ--jaghnatuḥ /
jaghnuḥ /
gama-hana-jana-khana-ghasāṃ lopaḥ k-ṅity anaṅi (*6,4.98) ity aupadhā-lope kr̥te anackatvād dvirvacanaṃ na syāt, asmād vacanād bhavati /
ṇi-lopaḥ -- āṭ-iṭat /
aṭateḥ ṇici luṅi caṅi ṇilope kr̥te tasya sthānivattvād aj-āder dvitīyasya (*6,1.2) iti ṭi-śabdasya dvirvacanam bhavati /
yaṇ -- cakratuḥ /
cakruḥ /
karoteḥ atusi usi ca yaṇ-ādeśe kr̥te anackatvād dvirvacanaṃ na syāt, sthānivattvād bhavati /
ayavāyāvādeśāḥ -- ninaya, nināya /
lulava, lulāva /
nayateḥ lunāteś ca uttame ṇali guṇe kr̥te vr̥ddhau ca ay-av-āy-āv-ādeśāḥ, teṣāṃ sthānivattvān ne nai lo lau iti dvirvacanaṃ bhavati /
dvirvacane kar̥tavya iti kim ? jagle, mamle /
śravaṇam ā-kārasya na bhavati /
dvirvacana-nimitte iti kim ? dudyūṣati /
ūṭhi yaṇ-ādeśo na sthānivad bhavati /
aci iti kim ? jeghrīyate, dedhmīyate /
ī ghrā-dhmoḥ (*7,4.31) yaṅi ca (*7,4.30) iti ī-kāra-ādeśaḥ, tasya sthānivadbhāvād ā-kārasya dvirvacanaṃ syāt, aj-grahaṇān na bhavati //
adarśanaṃ lopaḥ (*1,1.60) /
adarśanam, aśravaṇam, anuccāranam, anupalabdhiḥ, abhāvo, varṇavināśaḥ ity anartha-antaram /
etaiḥ śabdairyo 'rtho 'bhidhīyate, tasya lopaḥ iti iyaṃ sañjñā bhavati /
arthasya-iyaṃ sañjñā, na śabdasya /
prasaktasya adarśanaṃ lopa-sañjñaṃ bhavati /
godhāyā ḍhrak (*4,1.129)-gaudheraḥ /
paceran /
jīve radānuk jīradānuḥ /
strivermanin āsremāṇam /
ya-kāra-vakārayor adarśanam iha udāharaṇam /
aparasya anubandhādeḥ prasaktasya /
lopa-pradeśāḥ-lopo vyor vali (*6,1.66) ity evam ādayaḥ //


[#27]

pratyayasya luk-ślu-lupaḥ (*1,1.61) /
adarśanam iti vartate /
pratyaya. adarśanasya luk, ślu, lup ity etāḥ sañjñā bhavanti /
aneka-sañjñā-vidhanāc-ca tad-bhāvita-grahaṇam iha vijñāyate /
luk-sañjñā-bhāvitaṃ pratyaya-adarśanaṃ luk-sañjñam bhavati, ślu-sañjñā-bhāvitaṃ ślu-sañjñaṃ bhavati, lup-sañjñā bhāvitaṃ lup-sañjñaṃ bhavati /
tena sañjñānāṃ saṅkaro na bhavati /
vidhi-pradeśeṣu ca bhāvinī sañjñā vijñāyate /
atti /
juhoti /
varaṇāḥ /
pratyaya-grahaṇam kim ? agastayaḥ /
kuṇḍināḥ /
luk-ślu-lup-pradeśāḥ - luk-taddhita-luki (*1,2.49), juhoty-ādibhyaḥ śluḥ (*2,4.75), janapade lup (*4,2.71) ity evam ādayaḥ //
pratyaya-lope pratyaya-lakṣaṇam (*1,1.62) /
pratyaya-nimittaṃ kāryam asaty api pratyaye kathaṃ nu nāma syāt it sūtram idam ārabhyate /
pratyaya-lope kr̥te pratyaya-lakṣaṇaṃ pratyaya-hetukaṃ karyaṃ bhavati /
agnicit, somasut, adhok, ity atra sup-tiṅoḥ luptayoḥ sup-tiṅ-antaṃ padam (*1,4.14) iti pada-sañjñā bhavati /
adhok iti duheḥ laṅi tipi śabluki tilope ghatva-bhaṣbhāva-jaśtva-cartveṣu kr̥teṣu rūpam /
pratyaya iti vartamāne punaḥ pratyaya-grahaṇaṃ kim ? kr̥tsna-pratyaya-lope yathā syāt /
iha bhūt -- āghnīya /
saṅgmīya /
hanigamyor liṅ-ātmanepade liṅaḥ sa-lopo 'nantyasya (*7,2.79) iti sīyuṭ-sa-kāra-lopaḥ pratyaya-ikadeśa-lopaḥ, tatra pratyaya-lakṣaṇena jhali ity anunāsikalopo na bhavati (*6,4.37) /
pratyaya-lakṣaṇam iti kim ? rāyaḥ kulaṃ raikulam /
gave hitam gohitam /
āyav-ādeśau na bhavataḥ varṇa-āśrayatvāt //
na lumatā 'ṅgasya (*1,1.63) /
pūrveṇa atiprasaktaṃ pratyaya-lakṣaṇam iti viśeṣe pratiṣedhaḥ ucyate /
lumatā śabdena lupte pratyaye yad-aṅgaṃ, tasya pratyaya-lakṣaṇaṃ kāryaṃ na bhavati /
gargāḥ /
mr̥ṣṭaḥ /
juhutaḥ /
yañ-śapor lumatā luptayor aṅgasya vr̥ddhi-guṇau na bhavataḥ /
lumatā iti kim ? kāryate /
hāryate /
aṅgasya iti kim ? pañca /
sapta payaḥ /
sāma //
aco 'ntya-ādi ṭi (*1,1.64) /
acaḥ iti nirdhāraṇe ṣaṣṭhī /
jātāv-ekavacanam /
acāṃ sanniviṣṭāmāṃ, yo 'ntyo 'c tad-ādi śabda-rūpaṃ ṭi-sañjñaṃ bhavati /
agnicit-icchabdaḥ /
somasut-uc-chabdaḥ /
ātām, āthām-ām-śabdaḥ /
pacete, pacethe /
ṭi-pradeśāḥ--ṭita ātmanepadānaṃ ṭere (*3,4.79) ity evam ādayaḥ //


[#28]

alo 'ntyāt pūrva upadhā (*1,1.65) /
dhātv-ādau varṇa-samudāye 'ntyād alaḥ pūrvo yo varṇaḥ so 'l eva upadhā-sañjñao bhavati /
pac, paṭh--a-karaḥ /
bhid, chid--i-kāraḥ /
budh, yudh--ukāraḥ /
vr̥t, vr̥dh--r̥kāraḥ /
alaḥ iti kim ? śiṣṭaḥ, śiṣṭavān /
samudāyāt pūrvasya bhūt /
upadhā-pradeśāḥ--ata upadhāyāḥ (*7,2.115) ity evam ādayaḥ //
tasminn iti nirdiṣṭe pūrvasya (*1,1.66) /
tasmin iti saptamy-artha-nirdeśe pūrvasya-iva kāryaṃ bhavati, na-uttarasya /
iko yaṇ-aci (*6,1.77)--dadhyudakam /
madhvidam /
pacatyodanam /
nirdiṣṭa-grahaṇam ānantarya-artham /
agnicidatra iti vyavahitasya bhūt //
tasmād ity uttarasya (*1,1.67) /
nirdiṣṭa-grahanam anuvartate /
tasmāt iti pañcamy-artha-nirdeśa uttarasya-iva kāryaṃ bhavati, na pūrvasya /
tiṅṅ-atiṅaḥ (*8,1.28) -- odanaṃ pacati /
iha na bhavati -- pacaty odanam iti //
svaṃ rūpaṃ śabdasya aśabda-sañjñā (*1,1.68) /
śāstre svam eva rūpaṃ śabdasya grāhyaṃ bodhyaṃ pratyāyyaṃ bhavati, na bāhyo 'rthaḥ, śabda-sañjñāṃ varjayitvā /
śabdena artha-avagater arthe kāryasya asambhavāt tad-vācinām śabdānām sampratyayo bhūt iti sūtram idam ārabhyate /
agner ḍhak (*4,2.33) -- āgneyam aṣṭā-kapālaṃ nirvapet /
agni-śabdo 'gni-śabdasya-iva grāhako bhavati, na jvalanaḥ, pāvakaḥ, dhūma-ketuḥ iti /
na ataḥ pratyayo bhavati /
udaśvito 'nyatarasyām (*4,2.19)--audaśvitkam /
audaśvitam /
takram, ariṣṭaṃ, kālaśeyaṃ, daṇḍāhataṃ, mathitam, iti na ataḥ pratyayo bhavati /
aśabda-sañjñā iti kim ? -dhā ghv-adāp (*1,1.20) tarap-tamapau ghaḥ (*1,1.23), ghu-grahaṇeṣu gha-grahaneṣu ca sañjñināṃ grahanam, na sañjñāyāḥ /
sit-tad-viśeṣāṇāṃ vr̥kṣādy-artham /
sin-nirdeśaḥ kartavyaḥ /
tato vaktavyam tad-viśeṣāṇāṃ grahaṇaṃ bhavati iti /
kiṃ prayojanam ? vr̥kṣādy-artham /
vibhāṣā vr̥kṣa-mr̥ga-tr̥ṇa-dhānya-vyañjana-paśu. śakuny-aśva-vaḍava-pūrvāpara-adharottarāṇām (*2,4.12) iti -- plakṣanyagrodham, plakṣanyagrodhāḥ /

[#29]

pit-paryāya-vacanasya ca sva-ādy-artham /
pin-nirdeśaḥ kartavyaḥ /
tato vaktavyam paryāya-vacanasya grahaṇaṃ bhavati, ca-kārāt svasya rūpasya tad-viśeṣāṇāṃ ca iti /
kiṃ prayojanam ? sva-ādy-artham /
sve puśaḥ (*3,4.40) /
svapoṣaṃ puṣṭaḥ /
raipośam /
dhanapośam /
aśvapoṣam /
gopośam /
jitparyāya-vacanasya-iva rāja-ādy-artham /
jin-nirdeśaḥ kartavyaḥ /
tato vaktavyam paryāya-vacanasya-iva grahanaṃ bhavati iti, na svarūpasya, na api tad-viśeṣāṇām /
kiṃ prayojanam ? rāja-ādy-artham /
sabhā rājā+amanuṣya-pūrvā (*2,4.23) -- inasabham /
īśvarasabham /
tasya-iva na bhavati--rāja-sabhā /
tad-viśeṣāṇāṃ ca na bhavati -- puṣyamitra-sabhā /
candragupta-sabhā /
jhaittad-viśeṣāṇāṃ ca matsya-ādy-artham /
jhin-nirdeśaḥ kartavyaḥ /
tato vaktavyam tasya ca grahaṇaṃ bhavati tad-viśaṣāṇāṃ ca iti /
kiṃ prayojanam ? matsya-ādy-artham /
pakṣi-matsya-mr̥gān hanti (*4,4.35) iti ṭhak--pākṣikaḥ /
mātsiyakaḥ /
tad-viśeṣāṇām -- śākunikaḥ /
paryāyāṇāṃ na bhavati--ajihmān hanti, animiṣān hanti iti /
atha-ikasya-iśyate, mīnān, hanti iti mainikaḥ //
aṇudit savarṇasya ca-apratyayaḥ (*1,1.69) /
pareṇa ṇa-kāreṇa pratyāhāra-grahaṇam /
aṇ gr̥hyamāṇa udic ca savarṇānāṃ grāhako bhavati, svasya ca rūpasya, pratyayaṃ varjayitvā /
ād guṇaḥ (*6,1.87), asya cvau (*7,4.32), yasya-īti ca (*6,4.148) /
svara-anunāsikya-kāla-bhinnasya grahanaṃ bhavati /
udit khalv api /
cu-ṭū (*1,3.7), laśakva-taddhite (*1,3.8) /
ca-varga-ṭa-vargayoḥ ka-vargasya ca grahanam bhavati /
apratyayaḥ iti kim ? san-āśaṃsa-bhikṣa uḥ (*3,2.168), a sāmpratike (*4,3.9), dīrgho na bhavati //
ta-paras tat-kālasya (*1,1.70) /
taḥ paro yasmāt so 'yaṃ taparaḥ, tād api paraḥ taparaḥ /
tapro varṇas tat-kālasya, ātmanā tulya-kālasya guṇa-antara-yuktasya savarṇasya grāhako bhavati, svasya ca rūpasya /
vidḥ-yartham idam /
aṇ iti na anuvartate /
aṇāmanyeṣāṃ ca taparāṇām idam eva grahaṇaka-śāstram /

[#30]

ato bhisa ais (*7,1.9) ity evam ādiṣu pūrva-grahaṇaka-śāstraṃ na pravartata eva /
ataparā aṇastasya avakāśaḥ /
kim udāharaṇam ? ato bhisa ais (*7,1.9)-- vr̥kṣaiḥ /
plakṣaiḥ /
viḍ-vanor anunāsikasya āt (*6,4.41)-- abjāh, gojāḥ /
tatkālasya iti kim ? khaṭvābhiḥ /
mālābhiḥ //
ādir antyena saha-itā (*1,1.71) /
ādir antyena it-sañjñakena saha gr̥hyamāṇas tan-madyapatitānāṃ varṇānāṃ grāhako bhavati, svasya ca rūpasya /
aṇ /
ak /
ac /
hal /
sup /
tiṅ /
antyena iti kim ? suṭ iti tr̥tīya-ikavacanena ṭā ity anena grahaṇaṃ bhūt //
yena vidhis tad-antasya (*1,1.72) /
yena viśeṣaṇena vidhir-vidhīyate sa tad-antasya ātmān tasya samudāyasay grāhako bhavati , svasya ca rūpasya /
erac (*3,3.56), i-varṇa-antād ac-pratyayo bhavati--cayaḥ /
jayaḥ /
ayaḥ /
or āvaśyake (*3,1.125), u-varṇa-antād ṇyad bhavati-- avaśyalāvyam /
avaśyapāvyam /
samāsa-pratyaya-vidhau tad-anta-vidheḥ pratiṣedho vaktavyaḥ /
dvitīya-antaṃ śritādibhiḥ saha samasyate (*2,1.24) -- kaṣṭaśritaḥ /
iha bhūt -- kaṣṭaṃ paramaśrita iti /
pratyaya-vidhau -- naḍa-ādibhyaḥ phak (*4,1.99), naḍasya apatyaṃ nāḍāyanaḥ /
iha bhūt-- sūtra-naḍasya apatyaṃ sautranāḍiḥ /
kim aviśeṣeṇa ? na ity āha /
ugid-varṇa-grahaṇa-varjam iti vācyam /
ugitaś ca (*4,1.6) iti ṅīp-pratyayaḥ tad-antād api bhavati -- bhavatī, atibhavatī /
varṇagrahanam--ata (*4,1.95), dākṣiḥ /
plākṣiḥ /
yasmin vidhis tad-ādāv algrahaṇe /
al-grahaṇeṣu yasmin vidhistad ādau iti vaktavyam /
aci śnu-dhātu-bhruvāṃ yvor iyaṅ-uvaṅau (*6,4.77) iti-- śriyaḥ /
bhruvaḥ //


[#31]

vr̥ddhir yasya acām ādis tad vr̥ddham (*1,1.73) /
yasya iti samudāya ucyate /
acāṃ madye yasya vr̥ddhi-sañjñaka ādi-bhūtaḥ, tac-chabda-rūpaṃ vr̥ddha-sajñjaṃ bhavati /
acām iti jātau bahuvacanam /
śālīyaḥ /
mālīyaḥ /
aupagavīyaḥ /
kāpaṭavīyaḥ /
ādiḥ iti kim ? sabhāsannayate bhavaḥ sābhāsannayanaḥ /
nāmadheyasya vr̥ddha-sañjñā vaktavyā /
devadattīyāḥ /
daivadattāḥ /
gotrāntād asamastavat-pratytyo bhavatīti vaktavyam /
ghr̥ta-pradhano rauḍhiḥ ghr̥tarauḍhiḥ /
tasya chātrā ghr̥tarauḍhīyāḥ /
odana-pradhānaḥ pāṇiniḥ odana-pāṇiniḥ /
tasya chātrā odana-pāṇinīyāḥ /
vr̥ddhāmbhīyāḥ /
vr̥ddhakāśyapīyāḥ /
jihvākātya-haritakāya-varjam /
jaihvākātāḥ /
hāritakātāḥ //
tyad-ādīni ca (*1,1.74) /
yasya acām ādi-grahaṇam uttara-artham anuvartate /
iha tu na sambadhyate /
tyad-ādīni śabda-rūpāṇi vr̥ddha-sañjñāni bhavanti /
tyadīyam /
tadīyam /
etadīyam /
idamīyam /
adasīyam /
tvadīyam /
tvādāyaniḥ /
madīyam /
mādāyaniḥ /
bhavatīyam /
kimīyam //
eṅ prācām deśe (*1,1.75) /
yasya acām ādi-grahaṇam anuvartate /
eṅ yasya acām ādiḥ tat prācāṃ deśābhidhāne vr̥ddha-saṃjñaṃ bhavati /
eṇīpacanīyaḥ /
bhojakaṭīyaḥ /
gonardīyaḥ /
eṅ iti kim ? āhicchatraḥ /
kānya-kubjaḥ /
prācām iti kim ? devadatto nāma bāhīkeṣu grāmah, tatra bhavaḥ daivadattaḥ /
deśe iti kim ? gomatyāṃ bhavā matsyāḥ gaumatāḥ //
prāg udañcau vibhajate haṃsaḥ kṣīrodake yathā /
viduṣāṃ śabda-siddhy-arthaṃ naḥ pātu śarāvatī //
iti śrījayādityaviracitāyāṃ kāśikāyām vr̥ttau prathamādhyāyasay prathamaḥ pādaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#32]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL