Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
1
ig-yanah samprasaranam
Previous
-
Next
Click here to hide the links to concordance
ig
-
ya
ṇ
a
ḥ
samprasāra
ṇ
am
||
PS
_
1
,
1
.
45
||
_____
START
JKv
_
1
,
1
.
45
:
ik
yo
yaṇaḥ
sthāne
bhūto
bhāvī
vā
tasya
saṃprasāraṇam
ity
eṣā
sañjñā
bhavati
/
yaj
--
i
ṣṭam
/
vap
--
uptam
/
graha
--
gr̥hītam
/
kecid
ubhayathā
sūtram
idaṃ
vyācakṣate
vākya
-
arthaḥ
sañjñī
,
varṇaś
ca
iti
/
ig
-
yaṇaḥ
yo
vākya
-
arthaḥ
sthāny
-
ādeśa
-
sambandha
-
lakṣaṇaḥ
sa
samprasāraṇa
-
sañjño
bhavati
,
yaṇ
-
sthānika
ig
-
varṇaḥ
sa
samprasāraṇa
-
sañjño
bhavati
iti
/
tatra
vidhau
vākya
-
artha
upatiṣṭhate
ṣyaṅaḥ
samprasāraṇaṃ
putra
-
patyos
tatpuruṣe
(*
6
,
1
.
13
)
vasoḥ
samprasāraṇam
(*
6
,
4
.
131
)
iti
/
[#
20
]
anuvāde
varṇaḥ
samprasāraṇāc
ca
(*
6
,
1
.
108
)
iti
/
saṅkhyāta
-
anudeśād
iha
na
bhavati
-
adhitarām
iti
/
dyubhyām
ity
atra
diva
ut
(*
6
,
1
.
131
)
iti
taparakaraṇād
dīrgho
na
bhavati
/
samprasāraṇa
-
pradeśāḥ
-
vasoḥ
samprasāraṇam
(*
6
,
4
.
131
)
ity
evam
ādayaḥ
//
ādyantau
ṭa
-
kitau
(*
1
,
1
.
46
)
ādiḥ
ṭit
bhavati
,
antaḥ
kit
bhavati
ṣasṭhī
-
nirdiṣṭasya
/
lavitā
/
muṇḍo
bhīṣayate
/
ṭitpradeśāḥ
-
ārdhadhātukasya
+
iḍ
val
-
ādeḥ
(*
7
,
2
.
35
)
ity
evam
ādayaḥ
/
kit
-
pradeśāḥ
-
bhiyo
hetubhaye
śuk
(*
7
,
3
.
40
)
ity
evam
ādayaḥ
//
midaco
'
ntyāt
paraḥ
(*
1
,
1
.
47
) /
acaḥ
iti
nirdhārane
ṣaṣṭhī
/
jātau
ca
+
idam
ekavacanam
/
acāṃ
saṃniviṣṭānām
antyād
acaḥ
paro
mit
bhavati
/
sthāneyoga
-
pratyaya
paratvasya
ayam
apavādaḥ
/
viruṇaddhi
/
muñcati
/
payāṃsi
/
mitpradeśāḥ
-
rudḥ
-
ādibhyaḥ
śnam
(*
3
,
1
.
78
)
ity
evam
ādayaḥ
/
masjer
antyāt
pūrvaṃ
num
-
am
-
icchanty
anuṣaṅga
-
saṃyoga
-
ādi
-
lopa
-
artham
/
magnaḥ
/
magnavān
/
maṅktā
/
maṅktum
//
eca
ig
-
ghrasva
-
ādeśe
(*
1
,
1
.
48
) /
eco
hrasva
-
ādeśe
kartavye
ik
eva
hrasvo
bhavati
,
na
anyaḥ
/
rai
-
atiri
/
nau
-
atinu
/
go
-
upa
gu
/
ecaḥ
iti
kim
?
atikhaṭvaḥ
/
atimālaḥ
/
hrasva
-
ādeśe
iti
kim
?
de3vadatta
/
devada3tta
//
ṣaṣṭhī
sthāne
-
yogā
(*
1
,
1
.
49
) /
paribhāśā
iyaṃ
yoga
-
niyama
-
arthā
/
iha
śāstre
yā
ṣaṣṭhī
aniyata
-
yogā
śrūyate
,
sā
sthāne
-
yogā
-
iva
bhavati
,
na
-
anya
-
yogā
/
sthāne
-
yogasya
nimitta
-
bhūte
sati
sā
pratipattavyā
/
sthāna
-
śabdaś
ca
prasaṅga
-
vācī
/
yathā
-
darbhāṇāṃ
sthāne
śaraiḥ
prastaritavyam
iti
darbhāṇāṃ
prasaṅge
iti
gamyate
/
evam
iha
api
asteḥ
sthāne
prasaṅge
bhūr
bhavati
/
bhavitā
/
bhavitum
/
bhavitavyam
/
bruvaḥ
prasaṅge
vacirbhavati
/
vaktā
/
vaktum
/
vaktavyam
/
prasaṅge
sambandhasya
nimitta
-
bhūte
bruva
iti
ṣasṭhī
/
[#
21
]
bahavo
hi
ṣaṣṭhy
-
arthāḥ
-
sva
-
svāmy
-
anantara
-
samīpa
-
samūha
-
vikāra
-
avayava
-
adyāḥ
/
tatra
yāvantaḥ
śabde
sambhavanti
teṣu
sarveṣu
prapteṣu
niyamaḥ
kriyate
ṣaṣṭhī
sthāne
-
yogā
iti
/
sthāne
yogo
'
syāḥ
iti
vyadhikaraṇo
bahuvrīhiḥ
/
ata
eva
nipātanāc
ca
saptamyā
aluk
//
sthāne
'
ntaratamaḥ
(*
1
,
1
.
50
) /
sthāne
prāpyamāṇānām
antaratam
ādeśo
bhavati
sadr̥śatamaḥ
/
kutaś
ca
śabdasya
antaryam
?
sthāna
-
artha
-
guṇa
-
pramāṇataḥ
/
sthānataḥ
-
akaḥ
savarṇe
dīrghaḥ
(*
6
,
1
.
101
) /
daṇḍāgram
/
yūpāgram
/
dvayor
akārayoḥ
kaṇṭhya
eva
dīrgha
a
-
akāro
bhavati
/
arthataḥ
-
vataṇḍī
ca
asau
yuvatiś
ca
vātaṇḍya
-
yuvatiḥ
/
puṃvad
-
bhāvena
antaratamaḥ
puṃśabdo
'
tidiśyate
/
guṇataḥ
-
pākaḥ
/
tyāgaḥ
/
rāgaḥ
/
cajoḥ
ku
ghiṇyatoḥ
(*
7
,
3
.
52
)
iti
ca
-
kārasya
alpa
-
prāṇasya
aghoṣasya
tādr̥śa
eva
ka
-
kāro
bhavati
/
ja
-
kārasya
ghoṣavato
'
lpa
-
prāṇasya
tādr̥śa
eva
ga
-
kāraḥ
/
pramāṇataḥ
-
anuṣmai
/
amūbhyām
/
adaso
'
ser
dād
u
do
maḥ
(*
8
,
2
.
80
)
iti
hrasvasya
hrasvaḥ
,
dīrghasya
dīrghaḥ
/
sthāne
iti
vartamāne
punaḥ
sthāne
grahaṇaṃ
kim
?
yatra
anekam
āntaryaṃ
sambhavati
tatra
sthānata
eva
āntaryaṃ
balīyo
yathā
syāt
/
cetā
,
stotā
/
[#
21
]
pramāṇato
'-
kāro
guṇaḥ
prāptaḥ
,
tatra
sthānata
āntaryād
ekāraukārau
bhavataḥ
/
tamb
-
grahaṇaṃ
kim
?
vāg
ghasati
/
triṣṭub
bhasati
/
jhayo
ho
'
nyatarasyām
(*
8
,
4
.
62
)
iti
ha
-
kārasya
pūrva
-
savarṇe
kriyamāṇe
soṣmaṇaḥ
soṣmāṇaḥ
iti
dvitīyāḥ
prasaktāḥ
,
nādavato
nādavantaḥ
iti
tr̥tīyāḥ
,
tamab
-
grahaṇād
ye
soṣmāṇo
nādavantaś
ca
te
bhavanti
caturthāḥ
//
uraṇ
raparaḥ
(*
1
,
1
.
51
) /
uḥ
sthāne
aṇ
prasajyamāna
eva
raparo
veditavyaḥ
/
kartā
/
hartā
/
kirati
/
girati
/
dvaimāturaḥ
/
traimāturaḥ
/
uḥ
iti
kim
?
kheyam
/
geyam
/
an
-
grahaṇaṃ
kim
?
su
-
dhātur
akaṅ
ca
(*
4
,
1
.
97
) -
saudhātakiḥ
//
alo
'
ntyasya
(*
1
,
1
.
52
) /
ṣaṣṭhī
-
nirdiṣṭasya
ya
ucyate
ādeśaḥ
,
so
'
ntyasya
alaḥ
sthāne
veditavyaḥ
/
id
goṇyāḥ
(*
1
,
2
.
50
) -
pañca
-
goṇiḥ
/
daśa
-
goṇiḥ
//
[#
22
]
ṅic
ca
(*
1
,
1
.
53
) /
ṅit
ca
ya
ādeśaḥ
so
'
neka
-
al
api
alo
'
ntyasya
sthāne
bhavati
/
ānaṅ
r̥to
dvanve
(*
6
,
3
.
25
) -
hotā
-
potārau
/
mātā
-
pitarau
/
tātaṅi
ṅit
-
karaṇasya
guṇa
-
vr̥ddhi
-
pratiṣedha
-
arthatvāt
sarva
-
ādeśaḥ
tātaṅ
bhavati
/
jīvatād
bhavān
/
jīvatāt
tvam
//
ādeḥ
parasya
(*
1
,
1
.
54
) /
parasya
kāryaṃ
śiṣyamāṇam
āder
alaḥ
pratyetavyam
/
kva
ca
parasya
kāryam
śiṣyate
?
yatra
pañcamī
-
nirdeśaḥ
/
tad
yathā
-
īdāsaḥ
(*
7
,
2
.
83
) -
āsīno
yajate
/
dvy
-
antar
-
upasargebho
'
pa
īt
(*
6
,
3
.
97
) -
dvīpam
/
antarīpam
/
pratīpam
/
samīpam
//
aneka
-
al
śit
sarvasya
(*
1
,
1
.
55
) /
aneka
-
al
ya
ādeśaḥ
śit
ca
,
sa
sarvasya
ṣaṣṭhī
-
nirdiṣṭasya
sthāne
bhavati
/
aster
bhūḥ
(*
2
,
4
.
52
)-
bhavitā
/
bhavitum
/
bhavitavyam
/
śit
khalv
api
-
jaś
-
śasoḥ
śiḥ
(*
7
,
1
.
20
) -
kuṇḍāni
tiṣṭhanti
/
kuṇḍāni
pasya
//
sthānivad
-
ādeśo
'
n
-
al
-
vidhau
(*
1
,
1
.
56
) /
sthāny
-
ādeśayoḥ
pr̥thaktvāt
sthāny
-
āśrayaṃ
kāryam
ādeśe
na
prāpnoti
ity
ayam
-
atideśa
ārabhyate
/
sthāninā
tulyaṃ
vartate
iti
sthānivat
/
sthānivad
-
ādeśo
bhavati
sthāny
-
āśrayeṣu
kāryeṣv
anal
-
āśrayeṣu
,
sthāny
-
alāśrayāṇi
kāryāṇi
varjayitvā
/
na
alvidhir
analvidhiḥ
ity
arthaḥ
/
kim
udāharaṇam
?
dhātv
-
aṅga
-
kr̥t
-
taddhita
-
avyaya
-
sup
-
tiṅ
-
padā
-
adeśāḥ
/
dhātv
-
ādeśo
dhātuvad
bhavati
/
aster
bhūḥ
(*
2
,
4
.
52
) /
bruvo
vaciḥ
(*
2
,
4
.
53
) /
ārdhadhātuka
-
viśaye
prāg
eva
-
ādeśeṣu
kr̥teṣu
dhātoḥ
(*
3
,
1
.
91
)
iti
tavya
-
ādayo
bhavanti
/
bhavitā
/
bhavitum
/
bhavitavyam
/
vaktā
/
vaktum
/
vaktavyam
/
aṅga
-
ādeśo
'
ṅgavad
bhavati
-
kena
/
kābhyām
/
kaiḥ
/
kimaḥ
kaḥ
(*
7
,
2
.
103
)
iti
ka
-
ādeśe
kr̥te
'
ṅga
-
āśrayā
ina
-
dīrghatva
-
aisbhāvāḥ
bhavanti
/
kr̥d
-
ādeśaḥ
kr̥dvad
bhavati
-
prakr̥tya
/
prahr̥tya
/
ktvo
lyab
-
ādeśe
kr̥te
hrasvasya
piti
kr̥ti
tuk
(*
6
,
1
.
71
)
iti
tug
bhavati
/
[#
23
]
taddhita
-
ādeśaḥ
taddhitavad
bhavati
-
dādhikam
/
adyatanam
/
kr̥t
-
taddhita
-
samāsāś
ca
(*
1
,
2
.
46
)
iti
prātipadika
-
sañjñā
bhavati
/
avyaya
-
ādeśo
'
vyayavad
bhavati
-
prastutya
/
prahr̥tya
/
upahr̥tya
/
upastutya
/
avyayādāpsupaḥ
(*
2
,
4
.
82
)
iti
sublug
bhavati
/
subādeśaḥ
subvad
bhavati
-
vr̥kṣāya
/
plakṣāya
/
supi
ca
(*
7
,
3
.
102
)
iti
dīrghatvaṃ
bhavati
/
tiṅ
-
ādeśaḥ
tiṅvad
bhavati
--
akurutām
/
akurutam
/
sup
-
tiṅ
-
anataṃ
padam
(*
1
,
4
.
14
)
iti
pada
-
sañjñā
bhavati
/
pada
-
ādeśaḥ
padavad
bhavati
--
grāmo
vaḥ
svaṃ
/
jana
-
pado
naḥ
svam
/
padasya
(*
8
,
1
.
16
)
iti
rutvaṃ
bhavati
/
vat
-
karanaṃ
kim
?
sthānī
ādeśasya
sañjñā
mā
vijñāyi
iti
/
sva
-
āśrayam
api
yathā
syāt
/
āṅo
yama
-
hanaḥ
(*
1
,
3
.
28
) -
āhata
,
āvadhiṣṭa
iti
ātmanepadam
ubhayatra
api
bhavati
/
ādeśa
-
grahaṇaṃ
kim
?
ānumānikasya
apy
ādeśasya
sthānivadbhāvo
yathā
syāt
/
pacatu
-
eruḥ
(*
3
,
4
.
86
) /
anal
-
vidhau
iti
kim
?
dyupathitad
-
ādeśā
na
sthānivad
bhavanti
/
dyauḥ
,
panthāḥ
,
saḥ
iti
/
hal
-
ṅy
-
ābbho
dīrghāt
su
-
ti
-
sy
-
apr̥ktaṃ
hal
(*
6
,
1
.
68
)
iti
su
-
lopo
na
bhavati
//
acaḥ
parasmin
pūrva
-
vidhau
(*
1
,
1
.
57
) /
pūrvaṇān
al
-
vidhau
sthānivad
-
bhāva
uktaḥ
/
al
-
vidhy
-
artham
-
idam
-
ārabhyate
/
ādeśaḥ
sthānivat
iti
vartate
/
acaḥ
iti
sthāni
-
nirdeśaḥ
/
parasmin
iti
nimitta
-
saptamī
/
pūrva
-
vidhau
iti
viṣaya
-
saptamī
/
aj
-
ādeśaḥ
paranimittakaḥ
pūrvavidau
kartavye
sthānivad
bhavati
/
paṭayati
/
avadhīt
/
bahukhaṭvakaḥ
/
paṭumācaṣṭe
iti
ṇiciṭi
-
lope
kr̥te
tasya
sthānivad
-
bhāvāt
ata
upadhāyāḥ
(*
7
,
2
.
116
)
iti
vr̥ddhir
na
bhavati
/
avadhīt
--
ato
lopasya
sthānivad
-
bhāvad
ato
hal
-
āder
laghoḥ
(*
7
,
2
.
7
)
iti
halanta
-
lakṣaṇā
vr̥ddhir
na
bhavati
/
bahukhaṭvakaḥ
iti
āpo
'
nyatarasyām
(*
7
,
4
.
15
)
iti
hrasvasya
sthānivad
-
bhāvād
hrasvānte
'
ntyāt
pūrvam
(*
6
,
2
.
174
)
iti
svaro
na
bhavati
/
acaḥ
iti
kim
?
praśnaḥ
/
ākrāṣṭām
/
āgatya
/
praśnaḥ
iti
praccheḥ
naṅpratyaye
c
-
cḥ
-
v
-
oḥ
śūḍ
-
anunāsike
ca
(*
6
,
4
.
19
)
iti
cha
-
kārasya
śa
-
kāraḥ
paranimittakas
tuki
kartavye
na
sthānivad
bhavati
/
ākrāṣṭām
iti
jhalo
jhali
(*
8
,
2
.
26
)
iti
sico
lopaḥ
paranimittakaḥ
kr̥ṣeḥ
ṣa
-
kārasya
ṣaḍhoḥ
kaḥ
si
(*
8
,
2
.
41
)
iti
ka
-
kāre
kartavye
na
sthānivad
bhavati
/
āgatya
iti
vā
lyapi
(*
6
,
4
.
38
)
ity
anunāsika
-
lopaḥ
paranimittakaḥ
tuki
kartavye
na
sthānivad
bhavati
/
parasmin
iti
kim
?
yuvajāniḥ
vadhūṭījāniḥ
/
vaiyāghrapadyaḥ
/
ādīdhye
/
yuvajāniḥ
iti
jāyāyāḥ
niṅ
(*
5
,
4
.
134
)
na
paranimittakaḥ
,
tena
ya
-
lope
na
sthānivad
bhavati
/
vaiyāghrapadyaḥ
iti
na
paranimittakaḥ
pādasya
antalopaḥ
padbhāvaṃ
na
pratibadhnāti
/
ādīdhye
iti
dīdhīṅa
uttamapuruṣa
-
ikavacane
ṭeretvasya
-
aparanimittakatvād
yi
-
i
-
varṇayor
dīdhī
-
vevyoḥ
(*
7
,
4
.
53
)
iti
lopo
na
bhavati
/
[#
24
]
pūrva
-
vidhau
iti
kim
?
he
gauḥ
/
bābhravīyāḥ
/
naidheyaḥ
/
he
gauḥ
iti
vr̥ddhir
aj
-
ādeśaḥ
sambuddhi
-
lope
kartavye
na
sthānivad
bhavati
/
bābhravīyāḥ
iti
bābravyasya
amī
cchātrāḥ
iti
vr̥ddhāc
chaḥ
(*
4
,
2
.
114
)
iti
chaḥ
/
halas
taddhitasya
(*
6
,
4
.
150
)
iti
ya
-
kāral
-
ope
kartavye
av
-
ādeśo
na
sthānivad
bhavati
/
naidheyaḥ
--
āto
lopa
iṭi
ca
(*
6
,
4
.
64
)
ity
ā
-
kāra
-
lopaḥ
,
itaś
ca
aniñaḥ
(*
4
,
1
.
122
)
iti
dvy
-
aj
-
lakṣaṇe
pratyaya
-
vidhau
na
sthānivad
bhavati
//
na
padānta
-
dvirvacana
-
vare
-
ya
-
lopa
-
svara
-
savarṇa
.
anusvāra
-
dīrgha
-
jaś
-
car
-
vidhiṣu
(*
1
,
1
.
58
) /
pūrveṇa
atiprasaktaḥ
sthānivad
-
bhāva
eteṣu
vidhiṣu
pratiṣidhyate
/
padānta
-
vidhiṃ
praty
-
aj
-
ādeśo
na
sthānivad
bhavati
/
kau
staḥ
/
yau
staḥ
/
tāni
santi
/
yani
santi
/
śna
-
sor
al
-
lopaḥ
kṅiti
sārvadhātuke
iti
paranimittakaḥ
,
sa
pūrva
-
vidhāv
āv
-
ādeśe
yaṇ
-
ādeśe
ca
kartavye
sthānivat
syāt
,
asmād
vacanān
na
bhavati
/
dvirvacana
-
vidhiḥ
--
dvirvacana
-
vidhiṃ
prati
na
sthānivad
bhavati
/
daddhyatra
/
maddhvatra
/
yaṇ
-
ādeśaḥ
paranimittakaḥ
,
tasya
sthānivad
-
bhāvāt
anaci
ca
(*
8
,
4
.
47
)
iti
dha
-
kārasya
dvirvacanaṃ
na
syād
asmād
vacanād
bhavati
/
varevidhiḥ
--
vare
yo
'
j
-
ādeśaḥ
sa
pūrva
-
vidhiṃ
prati
na
sthānivad
bhavati
/
apsu
yāyāvaraḥ
pravapeta
piṇḍān
/
yāteḥ
yaṅ
-
antāt
yaś
ca
yaṅaḥ
(*
3
,
2
.
176
)
iti
varaci
kr̥te
ato
lopaḥ
(*
6
,
4
.
48
)
para
-
nimittakaḥ
,
tasya
sthānivattvād
ato
lopa
iṭi
ca
(*
6
,
4
.
64
)
ity
ā
-
kāra
-
lopaḥ
syād
,
asmād
vacanān
na
bhavati
/
ya
-
lopa
-
vidhiḥ
--
ya
-
lopa
-
vidhiṃ
pratyaj
-
ādeśo
na
sthānivad
bhavati
/
kaṇḍūtiḥ
/
kaṇḍūyateḥ
ktini
kr̥te
,
ato
lopaḥ
paranimittakaḥ
,
lopo
v
-
yor
vali
(*
6
,
1
.
66
)
iti
yalope
sthānivat
syād
asmād
vacanān
na
bhavati
/
svara
-
vidhiḥ
--
svara
-
vidhiṃ
prati
aj
-
ādeśo
na
sthānivad
bhavati
/
cikīrṣakaḥ
/
jihīrṣakaḥ
ṇvuli
kr̥te
ato
lopaḥ
paranimittakaḥ
,
liti
(*
6
,
1
.
193
)
pratyayāt
pūrvam
udāttam
,
iti
svare
kartavye
na
sthānivad
bhavati
iti
/
savarṇa
-
vidhiḥ
--
savarṇa
-
vidhiṃ
prati
ajādeśo
na
sthānivad
bhavati
/
śiṇḍhi
/
piṇḍhi
/
śiṣeḥ
piṣeśca
loṇ
-
madhyama
-
puruṣa
-
ikavacane
rudḥ
-
ādibhyaḥ
śnam
(*
3
,
1
.
78
) /
hitvadhitvaṣṭutvajaśtveṣu
kr̥teṣu
,
śnasor
al
-
lopaḥ
kṅiti
sārvadhātuke
paranimittakaḥ
,
anusvārasya
yayi
parasavarṇe
kartavye
na
sthānivad
bhavati
/
[#
25
]
anusvāra
-
vidhiḥ
--
anusvāra
-
vidhiṃ
prati
aj
-
ādeśo
na
sthānivad
bhavati
/
śiṃṣanti
/
piṃṣanti
/
naś
ca
apadāntasya
jhali
(*
8
,
3
.
24
)
iti
anusvāre
kartavye
śnasorallopaḥ
na
sthānivad
bhavati
/
dīrgha
-
vidhiḥ
--
dīrgha
-
vidhiṃ
prati
ajādeśo
na
sthānivad
bhavati
/
pratidīvnā
/
pratidīvne
/
pratidivan
ity
etasya
bhasya
(*
6
,
4
.
129
)
ity
adhikr̥tya
tr̥tīya
-
ikavacane
caturthy
-
ekavacane
ca
allopo
'
naḥ
(*
6
,
4
.
134
)
ity
a
-
kāra
-
lopaḥ
paranimittakaḥ
,
tasya
sthānivadb
-
hāvād
hali
ca
(*
8
,
2
.
77
)
iti
dīrghatvaṃ
na
syāt
,
na
hy
ayaṃ
va
-
kāro
hal
-
paraḥ
iti
,
asmād
vacanād
bhavati
/
jaś
-
vidhiḥ
--
jaś
-
vidhiṃ
praty
-
aj
-
ādeśo
na
sthānivad
bhavati
/
sagdhiś
ca
me
sapītiś
ca
me
/
babdhāṃ
te
harī
dhānāḥ
/
adeḥ
ktini
bahulaṃ
chandasi
(*
2
,
4
.
39
)
iti
ghas
-
la
-
ādeśaḥ
/
ghasi
-
bhasor
hali
ca
(*
6
,
4
.
100
)
ity
upadhal
-
opaḥ
/
jhalo
jahli
(*
8
,
2
.
26
)
iti
sa
-
kāra
-
lopaḥ
/
jhaṣas
ta
-
thor
dho
'
dhaḥ
(*
8
,
2
.
40
)
iti
dhatvam
/
upadhā
-
lopasya
sthānivattavāt
jhalāṃ
jas
jhasi
(*
8
,
4
.
53
)
iti
gha
-
kārasya
jaśtvaṃ
na
syāt
,
asmād
vacanād
bhavati
/
samanā
gdhiḥ
/
samānasya
sabhāvaḥ
/
sagdhiḥ
/
babdhām
iti
bhaser
-
loḍ
-
dvivacane
śapaḥ
sluḥ
,
dvirvacanam
,
abhyāsa
-
kāryam
,
ghasi
-
bhasor
hali
ca
(*
6
,
4
.
100
)
iti
upadhā
-
lopaḥ
,
jhalo
jhali
(*
8
,
2
.
26
)
it
sa
-
kāra
-
lopaḥ
,
jhaṣas
ta
-
thor
dho
'
dhaḥ
(*
8
,
2
.
40
)
iti
dhatvam
/
upadha
-
lopasya
sthānivattvāt
jhalām
jaś
jhaśi
(*
8
,
4
.
53
)
iti
jaśtvaṃ
na
syāt
,
asmād
vacanād
bhavati
/
carvidhiḥ
--
carvidhiṃ
prati
aj
-
ādeśo
na
sthānivad
bhavati
/
jakṣatuḥ
/
jakṣuḥ
/
akṣan
pitaro
'
mīmadanta
pitaraḥ
/
liḍ
-
dvivacana
-
bahuvacanayor
ader
ghas
-
la
-
ādeśaḥ
/
gama
-
hana
-
jana
-
khana
-
ghasāṃ
lopaḥ
k
-
ṅity
anaṅi
(*
6
,
4
.
98
)
iti
upadhā
-
lopaḥ
,
dvirvacanam
,
abhyāsa
-
kāryam
/
tatra
upadhā
-
lopasya
sthānivattvāt
khari
ca
(*
8
,
4
.
55
)
iti
gha
-
kārasya
cartvaṃ
na
syād
,
asmād
vacanād
bhavati
/
śāsi
-
vasi
-
ghasīnāṃ
ca
(*
8
,
3
.
60
)
iti
śatvam
/
akṣan
iti
adeḥ
luṅ
bahuvacane
ghas
-
la
-
ādeśaḥ
,
clerāgatasya
mantre
ghasa
-
hvara
(*
2
,
4
.
80
)
iti
luk
/
gama
-
hana
-
jana
-
khana
-
ghasāṃ
lopaḥ
k
-
ṅity
anaṅi
(*
6
,
4
.
98
)
ity
upadhā
-
lopaḥ
,
tasya
sthānivattvāt
khari
ca
(*
8
,
4
.
55
)
iti
cartvaṃ
na
syāt
,
asmād
vacanād
bhavati
/
svara
-
dīrghaya
-
lopeśu
lopa
-
aj
-
ādeśo
na
sthānivad
bhavati
/
anyatra
sthānivad
eva
/
tena
bahukhaṭvakah
,
kiryoḥ
,
giryoḥ
,
vāyvoḥ
iti
sthānivattvāt
svara
-
dīrghaya
-
lopā
na
bhavanti
//
[#
26
]
dvirvacane
'
ci
(*
1
,
1
.
59
) /
dvirvacana
-
nimitte
'
ci
aj
-
ādeśaḥ
sthānivad
bhavati
,
dvirvacana
eva
kartavye
/
rūpa
-
atideśaś
ca
ayaṃ
niyata
-
kālaḥ
/
tena
kr̥te
dvirvacane
punar
ādeśa
rūpam
eva
avatiṣṭhate
/
āl
-
lopa
-
upadhālopa
-
ṇilopayaṇ
-
ay
-
av
-
āy
-
āv
-
ādeśāḥ
prayojanam
/
āl
-
lopaḥ
--
papatuḥ
/
papuḥ
/
āto
lopa
iṭi
ca
(*
6
,
4
.
64
)
iti
ā
-
kāra
-
lope
kr̥te
tasya
sthānivad
-
bhāvāt
eka
-
aco
dve
prathamasya
(*
6
,
1
.
1
)
iti
dvirvacanaṃ
bhavati
/
upadhā
-
lopaḥ
--
jaghnatuḥ
/
jaghnuḥ
/
gama
-
hana
-
jana
-
khana
-
ghasāṃ
lopaḥ
k
-
ṅity
anaṅi
(*
6
,
4
.
98
)
ity
aupadhā
-
lope
kr̥te
anackatvād
dvirvacanaṃ
na
syāt
,
asmād
vacanād
bhavati
/
ṇi
-
lopaḥ
--
āṭ
-
iṭat
/
aṭateḥ
ṇici
luṅi
caṅi
ṇilope
kr̥te
tasya
sthānivattvād
aj
-
āder
dvitīyasya
(*
6
,
1
.
2
)
iti
ṭi
-
śabdasya
dvirvacanam
bhavati
/
yaṇ
--
cakratuḥ
/
cakruḥ
/
karoteḥ
atusi
usi
ca
yaṇ
-
ādeśe
kr̥te
anackatvād
dvirvacanaṃ
na
syāt
,
sthānivattvād
bhavati
/
ayavāyāvādeśāḥ
--
ninaya
,
nināya
/
lulava
,
lulāva
/
nayateḥ
lunāteś
ca
uttame
ṇali
guṇe
kr̥te
vr̥ddhau
ca
ay
-
av
-
āy
-
āv
-
ādeśāḥ
,
teṣāṃ
sthānivattvān
ne
nai
lo
lau
iti
dvirvacanaṃ
bhavati
/
dvirvacane
kar̥tavya
iti
kim
?
jagle
,
mamle
/
śravaṇam
ā
-
kārasya
na
bhavati
/
dvirvacana
-
nimitte
iti
kim
?
dudyūṣati
/
ūṭhi
yaṇ
-
ādeśo
na
sthānivad
bhavati
/
aci
iti
kim
?
jeghrīyate
,
dedhmīyate
/
ī
ghrā
-
dhmoḥ
(*
7
,
4
.
31
)
yaṅi
ca
(*
7
,
4
.
30
)
iti
ī
-
kāra
-
ādeśaḥ
,
tasya
sthānivadbhāvād
ā
-
kārasya
dvirvacanaṃ
syāt
,
aj
-
grahaṇān
na
bhavati
//
adarśanaṃ
lopaḥ
(*
1
,
1
.
60
) /
adarśanam
,
aśravaṇam
,
anuccāranam
,
anupalabdhiḥ
,
abhāvo
,
varṇavināśaḥ
ity
anartha
-
antaram
/
etaiḥ
śabdairyo
'
rtho
'
bhidhīyate
,
tasya
lopaḥ
iti
iyaṃ
sañjñā
bhavati
/
arthasya
-
iyaṃ
sañjñā
,
na
śabdasya
/
prasaktasya
adarśanaṃ
lopa
-
sañjñaṃ
bhavati
/
godhāyā
ḍhrak
(*
4
,
1
.
129
)-
gaudheraḥ
/
paceran
/
jīve
radānuk
jīradānuḥ
/
strivermanin
āsremāṇam
/
ya
-
kāra
-
vakārayor
adarśanam
iha
udāharaṇam
/
aparasya
anubandhādeḥ
prasaktasya
/
lopa
-
pradeśāḥ
-
lopo
vyor
vali
(*
6
,
1
.
66
)
ity
evam
ādayaḥ
//
[#
27
]
pratyayasya
luk
-
ślu
-
lupaḥ
(*
1
,
1
.
61
) /
adarśanam
iti
vartate
/
pratyaya
.
adarśanasya
luk
,
ślu
,
lup
ity
etāḥ
sañjñā
bhavanti
/
aneka
-
sañjñā
-
vidhanāc
-
ca
tad
-
bhāvita
-
grahaṇam
iha
vijñāyate
/
luk
-
sañjñā
-
bhāvitaṃ
pratyaya
-
adarśanaṃ
luk
-
sañjñam
bhavati
,
ślu
-
sañjñā
-
bhāvitaṃ
ślu
-
sañjñaṃ
bhavati
,
lup
-
sañjñā
bhāvitaṃ
lup
-
sañjñaṃ
bhavati
/
tena
sañjñānāṃ
saṅkaro
na
bhavati
/
vidhi
-
pradeśeṣu
ca
bhāvinī
sañjñā
vijñāyate
/
atti
/
juhoti
/
varaṇāḥ
/
pratyaya
-
grahaṇam
kim
?
agastayaḥ
/
kuṇḍināḥ
/
luk
-
ślu
-
lup
-
pradeśāḥ
-
luk
-
taddhita
-
luki
(*
1
,
2
.
49
),
juhoty
-
ādibhyaḥ
śluḥ
(*
2
,
4
.
75
),
janapade
lup
(*
4
,
2
.
71
)
ity
evam
ādayaḥ
//
pratyaya
-
lope
pratyaya
-
lakṣaṇam
(*
1
,
1
.
62
) /
pratyaya
-
nimittaṃ
kāryam
asaty
api
pratyaye
kathaṃ
nu
nāma
syāt
it
sūtram
idam
ārabhyate
/
pratyaya
-
lope
kr̥te
pratyaya
-
lakṣaṇaṃ
pratyaya
-
hetukaṃ
karyaṃ
bhavati
/
agnicit
,
somasut
,
adhok
,
ity
atra
sup
-
tiṅoḥ
luptayoḥ
sup
-
tiṅ
-
antaṃ
padam
(*
1
,
4
.
14
)
iti
pada
-
sañjñā
bhavati
/
adhok
iti
duheḥ
laṅi
tipi
śabluki
tilope
ghatva
-
bhaṣbhāva
-
jaśtva
-
cartveṣu
kr̥teṣu
rūpam
/
pratyaya
iti
vartamāne
punaḥ
pratyaya
-
grahaṇaṃ
kim
?
kr̥tsna
-
pratyaya
-
lope
yathā
syāt
/
iha
mā
bhūt
--
āghnīya
/
saṅgmīya
/
hanigamyor
liṅ
-
ātmanepade
liṅaḥ
sa
-
lopo
'
nantyasya
(*
7
,
2
.
79
)
iti
sīyuṭ
-
sa
-
kāra
-
lopaḥ
pratyaya
-
ikadeśa
-
lopaḥ
,
tatra
pratyaya
-
lakṣaṇena
jhali
ity
anunāsikalopo
na
bhavati
(*
6
,
4
.
37
) /
pratyaya
-
lakṣaṇam
iti
kim
?
rāyaḥ
kulaṃ
raikulam
/
gave
hitam
gohitam
/
āyav
-
ādeśau
na
bhavataḥ
varṇa
-
āśrayatvāt
//
na
lumatā
'
ṅgasya
(*
1
,
1
.
63
) /
pūrveṇa
atiprasaktaṃ
pratyaya
-
lakṣaṇam
iti
viśeṣe
pratiṣedhaḥ
ucyate
/
lumatā
śabdena
lupte
pratyaye
yad
-
aṅgaṃ
,
tasya
pratyaya
-
lakṣaṇaṃ
kāryaṃ
na
bhavati
/
gargāḥ
/
mr̥ṣṭaḥ
/
juhutaḥ
/
yañ
-
śapor
lumatā
luptayor
aṅgasya
vr̥ddhi
-
guṇau
na
bhavataḥ
/
lumatā
iti
kim
?
kāryate
/
hāryate
/
aṅgasya
iti
kim
?
pañca
/
sapta
payaḥ
/
sāma
//
aco
'
ntya
-
ādi
ṭi
(*
1
,
1
.
64
) /
acaḥ
iti
nirdhāraṇe
ṣaṣṭhī
/
jātāv
-
ekavacanam
/
acāṃ
sanniviṣṭāmāṃ
,
yo
'
ntyo
'
c
tad
-
ādi
śabda
-
rūpaṃ
ṭi
-
sañjñaṃ
bhavati
/
agnicit
-
icchabdaḥ
/
somasut
-
uc
-
chabdaḥ
/
ātām
,
āthām
-
ām
-
śabdaḥ
/
pacete
,
pacethe
/
ṭi
-
pradeśāḥ
--
ṭita
ātmanepadānaṃ
ṭere
(*
3
,
4
.
79
)
ity
evam
ādayaḥ
//
[#
28
]
alo
'
ntyāt
pūrva
upadhā
(*
1
,
1
.
65
) /
dhātv
-
ādau
varṇa
-
samudāye
'
ntyād
alaḥ
pūrvo
yo
varṇaḥ
so
'
l
eva
upadhā
-
sañjñao
bhavati
/
pac
,
paṭh
--
a
-
karaḥ
/
bhid
,
chid
--
i
-
kāraḥ
/
budh
,
yudh
--
ukāraḥ
/
vr̥t
,
vr̥dh
--
r̥kāraḥ
/
alaḥ
iti
kim
?
śiṣṭaḥ
,
śiṣṭavān
/
samudāyāt
pūrvasya
mā
bhūt
/
upadhā
-
pradeśāḥ
--
ata
upadhāyāḥ
(*
7
,
2
.
115
)
ity
evam
ādayaḥ
//
tasminn
iti
nirdiṣṭe
pūrvasya
(*
1
,
1
.
66
) /
tasmin
iti
saptamy
-
artha
-
nirdeśe
pūrvasya
-
iva
kāryaṃ
bhavati
,
na
-
uttarasya
/
iko
yaṇ
-
aci
(*
6
,
1
.
77
)--
dadhyudakam
/
madhvidam
/
pacatyodanam
/
nirdiṣṭa
-
grahaṇam
ānantarya
-
artham
/
agnicidatra
iti
vyavahitasya
mā
bhūt
//
tasmād
ity
uttarasya
(*
1
,
1
.
67
) /
nirdiṣṭa
-
grahanam
anuvartate
/
tasmāt
iti
pañcamy
-
artha
-
nirdeśa
uttarasya
-
iva
kāryaṃ
bhavati
,
na
pūrvasya
/
tiṅṅ
-
atiṅaḥ
(*
8
,
1
.
28
) --
odanaṃ
pacati
/
iha
na
bhavati
--
pacaty
odanam
iti
//
svaṃ
rūpaṃ
śabdasya
aśabda
-
sañjñā
(*
1
,
1
.
68
) /
śāstre
svam
eva
rūpaṃ
śabdasya
grāhyaṃ
bodhyaṃ
pratyāyyaṃ
bhavati
,
na
bāhyo
'
rthaḥ
,
śabda
-
sañjñāṃ
varjayitvā
/
śabdena
artha
-
avagater
arthe
kāryasya
asambhavāt
tad
-
vācinām
śabdānām
sampratyayo
mā
bhūt
iti
sūtram
idam
ārabhyate
/
agner
ḍhak
(*
4
,
2
.
33
) --
āgneyam
aṣṭā
-
kapālaṃ
nirvapet
/
agni
-
śabdo
'
gni
-
śabdasya
-
iva
grāhako
bhavati
,
na
jvalanaḥ
,
pāvakaḥ
,
dhūma
-
ketuḥ
iti
/
na
ataḥ
pratyayo
bhavati
/
udaśvito
'
nyatarasyām
(*
4
,
2
.
19
)--
audaśvitkam
/
audaśvitam
/
takram
,
ariṣṭaṃ
,
kālaśeyaṃ
,
daṇḍāhataṃ
,
mathitam
,
iti
na
ataḥ
pratyayo
bhavati
/
aśabda
-
sañjñā
iti
kim
?
dā
-
dhā
ghv
-
adāp
(*
1
,
1
.
20
)
tarap
-
tamapau
ghaḥ
(*
1
,
1
.
23
),
ghu
-
grahaṇeṣu
gha
-
grahaneṣu
ca
sañjñināṃ
grahanam
,
na
sañjñāyāḥ
/
sit
-
tad
-
viśeṣāṇāṃ
vr̥kṣādy
-
artham
/
sin
-
nirdeśaḥ
kartavyaḥ
/
tato
vaktavyam
tad
-
viśeṣāṇāṃ
grahaṇaṃ
bhavati
iti
/
kiṃ
prayojanam
?
vr̥kṣādy
-
artham
/
vibhāṣā
vr̥kṣa
-
mr̥ga
-
tr̥ṇa
-
dhānya
-
vyañjana
-
paśu
.
śakuny
-
aśva
-
vaḍava
-
pūrvāpara
-
adharottarāṇām
(*
2
,
4
.
12
)
iti
--
plakṣanyagrodham
,
plakṣanyagrodhāḥ
/
[#
29
]
pit
-
paryāya
-
vacanasya
ca
sva
-
ādy
-
artham
/
pin
-
nirdeśaḥ
kartavyaḥ
/
tato
vaktavyam
paryāya
-
vacanasya
grahaṇaṃ
bhavati
,
ca
-
kārāt
svasya
rūpasya
tad
-
viśeṣāṇāṃ
ca
iti
/
kiṃ
prayojanam
?
sva
-
ādy
-
artham
/
sve
puśaḥ
(*
3
,
4
.
40
) /
svapoṣaṃ
puṣṭaḥ
/
raipośam
/
dhanapośam
/
aśvapoṣam
/
gopośam
/
jitparyāya
-
vacanasya
-
iva
rāja
-
ādy
-
artham
/
jin
-
nirdeśaḥ
kartavyaḥ
/
tato
vaktavyam
paryāya
-
vacanasya
-
iva
grahanaṃ
bhavati
iti
,
na
svarūpasya
,
na
api
tad
-
viśeṣāṇām
/
kiṃ
prayojanam
?
rāja
-
ādy
-
artham
/
sabhā
rājā
+
amanuṣya
-
pūrvā
(*
2
,
4
.
23
) --
inasabham
/
īśvarasabham
/
tasya
-
iva
na
bhavati
--
rāja
-
sabhā
/
tad
-
viśeṣāṇāṃ
ca
na
bhavati
--
puṣyamitra
-
sabhā
/
candragupta
-
sabhā
/
jhaittad
-
viśeṣāṇāṃ
ca
matsya
-
ādy
-
artham
/
jhin
-
nirdeśaḥ
kartavyaḥ
/
tato
vaktavyam
tasya
ca
grahaṇaṃ
bhavati
tad
-
viśaṣāṇāṃ
ca
iti
/
kiṃ
prayojanam
?
matsya
-
ādy
-
artham
/
pakṣi
-
matsya
-
mr̥gān
hanti
(*
4
,
4
.
35
)
iti
ṭhak
--
pākṣikaḥ
/
mātsiyakaḥ
/
tad
-
viśeṣāṇām
--
śākunikaḥ
/
paryāyāṇāṃ
na
bhavati
--
ajihmān
hanti
,
animiṣān
hanti
iti
/
atha
-
ikasya
-
iśyate
,
mīnān
,
hanti
iti
mainikaḥ
//
aṇudit
savarṇasya
ca
-
apratyayaḥ
(*
1
,
1
.
69
) /
pareṇa
ṇa
-
kāreṇa
pratyāhāra
-
grahaṇam
/
aṇ
gr̥hyamāṇa
udic
ca
savarṇānāṃ
grāhako
bhavati
,
svasya
ca
rūpasya
,
pratyayaṃ
varjayitvā
/
ād
guṇaḥ
(*
6
,
1
.
87
),
asya
cvau
(*
7
,
4
.
32
),
yasya
-
īti
ca
(*
6
,
4
.
148
) /
svara
-
anunāsikya
-
kāla
-
bhinnasya
grahanaṃ
bhavati
/
udit
khalv
api
/
cu
-
ṭū
(*
1
,
3
.
7
),
laśakva
-
taddhite
(*
1
,
3
.
8
) /
ca
-
varga
-
ṭa
-
vargayoḥ
ka
-
vargasya
ca
grahanam
bhavati
/
apratyayaḥ
iti
kim
?
san
-
āśaṃsa
-
bhikṣa
uḥ
(*
3
,
2
.
168
),
a
sāmpratike
(*
4
,
3
.
9
),
dīrgho
na
bhavati
//
ta
-
paras
tat
-
kālasya
(*
1
,
1
.
70
) /
taḥ
paro
yasmāt
so
'
yaṃ
taparaḥ
,
tād
api
paraḥ
taparaḥ
/
tapro
varṇas
tat
-
kālasya
,
ātmanā
tulya
-
kālasya
guṇa
-
antara
-
yuktasya
savarṇasya
grāhako
bhavati
,
svasya
ca
rūpasya
/
vidḥ
-
yartham
idam
/
aṇ
iti
na
anuvartate
/
aṇāmanyeṣāṃ
ca
taparāṇām
idam
eva
grahaṇaka
-
śāstram
/
[#
30
]
ato
bhisa
ais
(*
7
,
1
.
9
)
ity
evam
ādiṣu
pūrva
-
grahaṇaka
-
śāstraṃ
na
pravartata
eva
/
ataparā
aṇastasya
avakāśaḥ
/
kim
udāharaṇam
?
ato
bhisa
ais
(*
7
,
1
.
9
)--
vr̥kṣaiḥ
/
plakṣaiḥ
/
viḍ
-
vanor
anunāsikasya
āt
(*
6
,
4
.
41
)--
abjāh
,
gojāḥ
/
tatkālasya
iti
kim
?
khaṭvābhiḥ
/
mālābhiḥ
//
ādir
antyena
saha
-
itā
(*
1
,
1
.
71
) /
ādir
antyena
it
-
sañjñakena
saha
gr̥hyamāṇas
tan
-
madyapatitānāṃ
varṇānāṃ
grāhako
bhavati
,
svasya
ca
rūpasya
/
aṇ
/
ak
/
ac
/
hal
/
sup
/
tiṅ
/
antyena
iti
kim
?
suṭ
iti
tr̥tīya
-
ikavacanena
ṭā
ity
anena
grahaṇaṃ
mā
bhūt
//
yena
vidhis
tad
-
antasya
(*
1
,
1
.
72
) /
yena
viśeṣaṇena
vidhir
-
vidhīyate
sa
tad
-
antasya
ātmān
tasya
samudāyasay
grāhako
bhavati
,
svasya
ca
rūpasya
/
erac
(*
3
,
3
.
56
),
i
-
varṇa
-
antād
ac
-
pratyayo
bhavati
--
cayaḥ
/
jayaḥ
/
ayaḥ
/
or
āvaśyake
(*
3
,
1
.
125
),
u
-
varṇa
-
antād
ṇyad
bhavati
--
avaśyalāvyam
/
avaśyapāvyam
/
samāsa
-
pratyaya
-
vidhau
tad
-
anta
-
vidheḥ
pratiṣedho
vaktavyaḥ
/
dvitīya
-
antaṃ
śritādibhiḥ
saha
samasyate
(*
2
,
1
.
24
) --
kaṣṭaśritaḥ
/
iha
mā
bhūt
--
kaṣṭaṃ
paramaśrita
iti
/
pratyaya
-
vidhau
--
naḍa
-
ādibhyaḥ
phak
(*
4
,
1
.
99
),
naḍasya
apatyaṃ
nāḍāyanaḥ
/
iha
mā
bhūt
--
sūtra
-
naḍasya
apatyaṃ
sautranāḍiḥ
/
kim
aviśeṣeṇa
?
na
ity
āha
/
ugid
-
varṇa
-
grahaṇa
-
varjam
iti
vācyam
/
ugitaś
ca
(*
4
,
1
.
6
)
iti
ṅīp
-
pratyayaḥ
tad
-
antād
api
bhavati
--
bhavatī
,
atibhavatī
/
varṇagrahanam
--
ata
iñ
(*
4
,
1
.
95
),
dākṣiḥ
/
plākṣiḥ
/
yasmin
vidhis
tad
-
ādāv
algrahaṇe
/
al
-
grahaṇeṣu
yasmin
vidhistad
ādau
iti
vaktavyam
/
aci
śnu
-
dhātu
-
bhruvāṃ
yvor
iyaṅ
-
uvaṅau
(*
6
,
4
.
77
)
iti
--
śriyaḥ
/
bhruvaḥ
//
[#
31
]
vr̥ddhir
yasya
acām
ādis
tad
vr̥ddham
(*
1
,
1
.
73
) /
yasya
iti
samudāya
ucyate
/
acāṃ
madye
yasya
vr̥ddhi
-
sañjñaka
ādi
-
bhūtaḥ
,
tac
-
chabda
-
rūpaṃ
vr̥ddha
-
sajñjaṃ
bhavati
/
acām
iti
jātau
bahuvacanam
/
śālīyaḥ
/
mālīyaḥ
/
aupagavīyaḥ
/
kāpaṭavīyaḥ
/
ādiḥ
iti
kim
?
sabhāsannayate
bhavaḥ
sābhāsannayanaḥ
/
vā
nāmadheyasya
vr̥ddha
-
sañjñā
vaktavyā
/
devadattīyāḥ
/
daivadattāḥ
/
gotrāntād
asamastavat
-
pratytyo
bhavatīti
vaktavyam
/
ghr̥ta
-
pradhano
rauḍhiḥ
ghr̥tarauḍhiḥ
/
tasya
chātrā
ghr̥tarauḍhīyāḥ
/
odana
-
pradhānaḥ
pāṇiniḥ
odana
-
pāṇiniḥ
/
tasya
chātrā
odana
-
pāṇinīyāḥ
/
vr̥ddhāmbhīyāḥ
/
vr̥ddhakāśyapīyāḥ
/
jihvākātya
-
haritakāya
-
varjam
/
jaihvākātāḥ
/
hāritakātāḥ
//
tyad
-
ādīni
ca
(*
1
,
1
.
74
) /
yasya
acām
ādi
-
grahaṇam
uttara
-
artham
anuvartate
/
iha
tu
na
sambadhyate
/
tyad
-
ādīni
śabda
-
rūpāṇi
vr̥ddha
-
sañjñāni
bhavanti
/
tyadīyam
/
tadīyam
/
etadīyam
/
idamīyam
/
adasīyam
/
tvadīyam
/
tvādāyaniḥ
/
madīyam
/
mādāyaniḥ
/
bhavatīyam
/
kimīyam
//
eṅ
prācām
deśe
(*
1
,
1
.
75
) /
yasya
acām
ādi
-
grahaṇam
anuvartate
/
eṅ
yasya
acām
ādiḥ
tat
prācāṃ
deśābhidhāne
vr̥ddha
-
saṃjñaṃ
bhavati
/
eṇīpacanīyaḥ
/
bhojakaṭīyaḥ
/
gonardīyaḥ
/
eṅ
iti
kim
?
āhicchatraḥ
/
kānya
-
kubjaḥ
/
prācām
iti
kim
?
devadatto
nāma
bāhīkeṣu
grāmah
,
tatra
bhavaḥ
daivadattaḥ
/
deśe
iti
kim
?
gomatyāṃ
bhavā
matsyāḥ
gaumatāḥ
//
prāg
udañcau
vibhajate
haṃsaḥ
kṣīrodake
yathā
/
viduṣāṃ
śabda
-
siddhy
-
arthaṃ
sā
naḥ
pātu
śarāvatī
//
iti
śrījayādityaviracitāyāṃ
kāśikāyām
vr̥ttau
prathamādhyāyasay
prathamaḥ
pādaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
32
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL