Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

na+uttvad-vardhra-bilvāt || PS_4,3.151 ||


_____START JKv_4,3.151:

utvataḥ prātipadikād vardhra-bilva-śabdābhyāṃ ca mayaṭ pratyayao na bhavati /
dvyacaś chandasi (*4,3.150) iti prāptaḥ pratiṣidhyate /
mauñjaṃ śikyam /
gārmutaṃ carum /
vārdhrī bālapragrathitā bhavati /
bailvo brahmavarcasakāmena kāryaḥ /
taparakaraṇaṃ tatkālārtham dhūmamayāni abhrāṇi /
matub-nirdeśas tadantavidhinirāsārthaḥ /
iha+eva syāt vaiṇavī yaṣṭiḥ iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL