Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
ñitas ca tatpratyayat
Previous
-
Next
Click here to hide the links to concordance
ñitaś
ca
tatpratyayāt
||
PS
_
4
,
3
.
155
||
_____
START
JKv
_
4
,
3
.
155
:
añ
ity
eva
/
tad
iti
vikārāvayavayor
arthayoḥ
pratyavamarśaḥ
/
ñid
yo
vikārāvayavapratyayas
tadantāt
prātipadikāt
añ
pratyayo
bhavati
vikāravayavayoḥ
eva
/
mayaṭo
'
pavādaḥ
/
orañ
(*
4
,
2
.
71
),
śamyāṣṭlañ
(*
4
,
3
.
142
),
prāṇirajatādibhyo
'
ñ
(*
4
,
3
.
154
),
uṣṭrādvuñ
(*
4
,
3
.
157
),
eṇyā
ḍhañ
(*
4
,
3
.
159
),
kaṃsīya
-
paraśavyayor
yañ
-
añau
luk
ca
(*
4
,
3
.
168
)
ity
ete
pratyayāḥ
gr̥hyante
/
daivadāravasya
vikāro
'
vayavo
vā
daivadāravam
/
dādhitthasya
dādhittham
/
pālāśasya
pālāśam
/
śāmīlasya
śāmīlam
/
kāpotasya
kāpotam
/
auṣṭrakasya
auṣṭrakam
/
aiṇeyasya
aiṇeyam
/
kāṃsyasya
kāṃsyam
/
pāraśavasya
pāraśavam
/
ñitaḥ
iti
kim
?
bailvamayam
/
tatpratyayāt
iti
kim
?
baidamayam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL