Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ñitaś ca tatpratyayāt || PS_4,3.155 ||


_____START JKv_4,3.155:

ity eva /
tad iti vikārāvayavayor arthayoḥ pratyavamarśaḥ /
ñid yo vikārāvayavapratyayas tadantāt prātipadikāt pratyayo bhavati vikāravayavayoḥ eva /
mayaṭo 'pavādaḥ /
orañ (*4,2.71), śamyāṣṭlañ (*4,3.142), prāṇirajatādibhyo 'ñ (*4,3.154), uṣṭrādvuñ (*4,3.157), eṇyā ḍhañ (*4,3.159), kaṃsīya-paraśavyayor yañ-añau luk ca (*4,3.168) ity ete pratyayāḥ gr̥hyante /
daivadāravasya vikāro 'vayavo daivadāravam /
dādhitthasya dādhittham /
pālāśasya pālāśam /
śāmīlasya śāmīlam /
kāpotasya kāpotam /
auṣṭrakasya auṣṭrakam /
aiṇeyasya aiṇeyam /
kāṃsyasya kāṃsyam /
pāraśavasya pāraśavam /
ñitaḥ iti kim ? bailvamayam /
tatpratyayāt iti kim ? baidamayam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL