Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

krītavat praimāāt || PS_4,3.156 ||

_____START JKv_4,3.156:

prāgvateṣṭhañ (*4,1.18) ity ata ārabhya krītārthe ye pratyayāḥ parimāṇād vihitāḥ, te vikāre 'tidiśyante /
parimāṇāt krīta iva pratyayā bhavanti tasya vikāraḥ ity etasmin viṣaye /
aṇādīnām apavādaḥ /
saṅkhyā api parimāṇa-grahaṇena gr̥hyate, na rūḍhiparimāṇam eva /
niṣkeṇa krītaṃ naiṣkikam /
evaṃ niṣkasya vikāro naiṣkikaḥ /
śatena krītaṃ śatyam, śatikam /
śatasya vikāraḥ śatyaḥ, śatikaḥ /
sāhasraḥ /
vatiḥ sarvasādr̥śyārthaḥ /
adhyardhapūrvād dvigor lug asañjñāyām (*5,1.28) ity evam ādikam apy atidiśyate /
dvisahasraḥ, dvisāhasraḥ /
dviniṣkaḥ, dvinaiṣkikaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL