Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
kritavat praimanat
Previous
-
Next
Click here to hide the links to concordance
krītavat
praimā
ṇ
āt
||
PS
_
4
,
3
.
156
||
_____
START
JKv
_
4
,
3
.
156
:
prāgvateṣṭhañ
(*
4
,
1
.
18
)
ity
ata
ārabhya
krītārthe
ye
pratyayāḥ
parimāṇād
vihitāḥ
,
te
vikāre
'
tidiśyante
/
parimāṇāt
krīta
iva
pratyayā
bhavanti
tasya
vikāraḥ
ity
etasmin
viṣaye
/
aṇādīnām
apavādaḥ
/
saṅkhyā
api
parimāṇa
-
grahaṇena
gr̥hyate
,
na
rūḍhiparimāṇam
eva
/
niṣkeṇa
krītaṃ
naiṣkikam
/
evaṃ
niṣkasya
vikāro
naiṣkikaḥ
/
śatena
krītaṃ
śatyam
,
śatikam
/
śatasya
vikāraḥ
śatyaḥ
,
śatikaḥ
/
sāhasraḥ
/
vatiḥ
sarvasādr̥śyārthaḥ
/
adhyardhapūrvād
dvigor
lug
asañjñāyām
(*
5
,
1
.
28
)
ity
evam
ādikam
apy
atidiśyate
/
dvisahasraḥ
,
dvisāhasraḥ
/
dviniṣkaḥ
,
dvinaiṣkikaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL