Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
kamsiya-parasavyayor yañ-añau luk ca
Previous
-
Next
Click here to hide the links to concordance
ka
ṃ
sīya-
paraśavyayor
yañ
-
añau
luk
ca
||
PS
_
4
,
3
.
168
||
_____
START
JKv
_
4
,
3
.
168
:
prāk
krītāc
chaḥ
(*
5
,
1
.
1
),
kaṃsīyaḥ
/
u
-
gav
-
ādibhyo
yat
(*
5
,
1
.
2
),
paraśavyaḥ
/
kaṃsīya
-
paraśavya
-
śabdābhyāṃ
yathāsaṅkhyaṃ
yañ
-
añau
pratyayau
bhavataḥ
tasya
vikāraḥ
ity
etasmin
viṣaye
,
tatsaṃniyogena
ca
kaṃsīya
-
paraśavyayoḥ
lug
bhavati
/
[#
436
]
kaṃsīyasya
vikāraḥ
kāṃsyaḥ
/
paraśavyasya
vikāraḥ
pāraśavaḥ
/
prātipadika
-
adhikārād
dhātupratyayasya
na
lug
bhavati
/
paraśavya
-
śabdād
anudātta
-
āditvād
eva
añi
siddhe
lug
-
arthaṃ
vacanam
/
nanu
ca
yasya
+
iti
ca
(*
6
,
4
.
148
)
iti
lope
kr̥te
halas
taddhitasya
(*
6
,
4
.
150
)
iti
ya
-
lopo
bhaviṣyati
?
naa
+
ead
asti
,
īti
iti
tatra
vartate
//
iti
śrījayādityaviracitāyāṃ
kāśikāyāṃ
vr̥ttau
caturthādhyāyasya
tr̥tīyaḥ
pādaḥ
______________________________________________________
[#
437
]
caturthādhyāyasya
caturthaḥ
pādaḥ
/
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL