Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

kasīya-paraśavyayor yañ-añau luk ca || PS_4,3.168 ||


_____START JKv_4,3.168:

prāk krītāc chaḥ (*5,1.1), kaṃsīyaḥ /
u-gav-ādibhyo yat (*5,1.2), paraśavyaḥ /
kaṃsīya-paraśavya-śabdābhyāṃ yathāsaṅkhyaṃ yañ-añau pratyayau bhavataḥ tasya vikāraḥ ity etasmin viṣaye, tatsaṃniyogena ca kaṃsīya-paraśavyayoḥ lug bhavati /

[#436]

kaṃsīyasya vikāraḥ kāṃsyaḥ /
paraśavyasya vikāraḥ pāraśavaḥ /
prātipadika-adhikārād dhātupratyayasya na lug bhavati /
paraśavya-śabdād anudātta-āditvād eva añi siddhe lug-arthaṃ vacanam /
nanu ca yasya+iti ca (*6,4.148) iti lope kr̥te halas taddhitasya (*6,4.150) iti ya-lopo bhaviṣyati ? naa+ead asti, īti iti tatra vartate //
iti śrījayādityaviracitāyāṃ kāśikāyāṃ vr̥ttau caturthādhyāyasya tr̥tīyaḥ pādaḥ

______________________________________________________

[#437]

caturthādhyāyasya caturthaḥ pādaḥ /


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL