Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
4
prag vahates thak
Previous
-
Next
Click here to hide the links to concordance
prāg
vahate
ṣ
ṭ
hak
||
PS
_
4
,
4
.
1
||
_____
START
JKv
_
4
,
4
.
1
:
tad
vahati
ratha
-
yuga
-
prāsaṅgam
(*
4
,
4
.
76
)
iti
vakṣyati
/
prāgetasmād
vahatisaṃśabdanād
yānarthān
anukramamiṣyāmaḥ
,
ṭhak
pratyayas
teṣv
adhikr̥to
veditavyaḥ
/
vakṣyati
-
tena
dīvyati
khanati
jayati
jitam
(*
4
,
4
.
2
)
iti
/
akṣair
dīvyati
ākṣikaḥ
/
ṭhak
-
prakaraṇe
tadāheti
māśabdādibhya
upasaṅkhyānam
/
māśabdaḥ
ity
āha
māśabdikaḥ
/
naityaśabdikaḥ
kāryaśabdikaḥ
/
vākyād
etat
pratyayavidhānam
/
āhau
prabhūtādibhyaḥ
/
prabhūtam
āha
prābhūtikaḥ
/
pāryāptikaḥ
/
kriyāviśeṣaṇat
pratyayaḥ
/
pr̥cchatau
susnātādibhyaḥ
/
susnataṃ
pr̥cchati
sausnātikaḥ
/
saukharātrikaḥ
/
saukhaśāyanikaḥ
/
gacchati
paradārādibhyaḥ
/
paradārān
gacchati
pāradārikaḥ
/
gaurutalpikaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL