Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
4
tena divyati khanati jayati jitam
Previous
-
Next
Click here to hide the links to concordance
tena
dīvyati
khanati
jayati
jitam
||
PS
_
4
,
4
.
2
||
_____
START
JKv
_
4
,
4
.
2
:
tena
iti
tr̥tīyā
-
samarthād
dīvyati
khanati
jayati
jitam
ity
eteṣv
artheṣu
ṭhak
pratyayo
bhavati
/
akṣair
dīvyati
ākṣikaḥ
/
śālākikaḥ
/
abhryā
khanati
ābhrikaḥ
/
kauddālikaḥ
/
akṣair
jayati
ākṣikaḥ
/
akṣair
jitam
ākṣikam
/
śālākikam
/
sarvatra
karaṇe
tr̥tīyā
samarthavibhaktiḥ
/
devadattena
jitam
iti
pratyayo
na
bhavati
,
anabhidhānāt
/
aṅgulyā
khanati
iti
ca
/
pratyayārthe
saṅkhyākālayor
avivakṣā
/
kriyāpradhānatve
'
pi
cākhyātasya
taddhitaḥ
svabhāvāt
sādhanapradhānaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
438
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL