Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

-kuādibhyo 'ñinit || PS_1,2.1 ||


_____START JKv_1,2.1:

atideśo 'yam /
gāṅ iti iṅ-ādeśo rhyate, na gāṅ gatau iti, ṅa-kārasya ananya-arthatvāt /
kuṭādayo 'pi kuṭa kauṭilye ityeta dārabhya yāvat kuṅ śabde iti /
egyo gāṅ-kuṭādibhyaḥ pare añṇitaḥ pratyayā ṅito bhavanti ṅidvad bhavanti ity arthaḥ /
gāṅaḥ -- adhyagīṣṭa /
adhyagīṣātām /
adhyagīṣata /
kuṭādibhyaḥ--kuṭitā /
kuṭitum /
kuṭitavyam /
utpuṭitā utpuṭitum /
utpuṭitavyam /
añṇit iti kim ? utkoṭayati /
uccukoṭa /
utkoṭakaḥ /
utkoṭo vatate /
vyaceḥ kuṭāditvamanasīti vaktavyam /
vicitā /
vicitum /
vicitavyam /
anasi iti kim ? uruvyacāḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL