Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
4
prayacchati garhyam
Previous
-
Next
Click here to hide the links to concordance
prayacchati
garhyam
||
PS
_
4
,
4
.
30
||
_____
START
JKv
_
4
,
4
.
30
:
tat
iti
dvitīyāsamarthāt
prayacchati
ity
etasminn
arthe
ṭhak
pratyayo
bhavati
,
yat
tad
dvitīyāsamarthaṃ
garhyaṃ
cet
tad
bhavati
/
dviguṇārtha
dviguṇaṃ
,
tādarthyāt
tācchabdyam
/
dviguṇaṃ
prayacchati
dvaiguṇikaḥ
/
triguṇikaḥ
/
vr̥ddher
vr̥dhuśibhāvo
vaktavyaḥ
/
vārdhuṣikaḥ
/
prakr̥tyanataraṃ
vā
vr̥ddhiparyāyo
vr̥dhuṣiśabdaḥ
/
garhyam
iti
kim
?
dviguṇaṃ
prayacchaty
adhamarṇaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL