Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

sañjñāyā lalāa-kukkuyau paśyati || PS_4,4.46 ||


_____START JKv_4,4.46:

lalāṭa-kukkuṭī-śabdābhyāṃ tad iti dvitīyāsamarthābhyāṃ paśyati ity etasminn arthe ṭhak pratyayo bhavati sañjñāyāṃ viṣaye /
sañjñā-grahaṇam abhidheya-niyama-arthaṃ, na tu rūḍhyartham /
lalāṭaṃ paśyati lālāṭikaḥ sevakaḥ /
kaukkuṭiko bhikṣuḥ /
sarvāvayavebhyo lalāṭaṃ dūre dr̥śyate /
tad anena lalāṭa-darśanena sevakasya svāminaṃ prati anupaśleṣaḥ kāryeṣu anupasthāyitvaṃ lakṣyate /
lālāṭikaḥ sevakaḥ /
svāminaḥ kāryeṣu na+upatiṣṭhate ity arthaḥ /
kukkuṭī-śabdena api kukkuṭīpāto lakṣyate /
deśasya alpatayā hi bhikṣuravikṣiptadr̥ṣṭiḥ pādavikṣepadeśe cakṣuḥ saṃyamya gacchati sa ucyate kaukkuṭikaḥ iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#446]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL