Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
4
sañjñayam lalata-kukkutyau pasyati
Previous
-
Next
Click here to hide the links to concordance
sañjñāyā
ṃ
lalā
ṭ
a-
kukku
ṭ
yau
paśyati
||
PS
_
4
,
4
.
46
||
_____
START
JKv
_
4
,
4
.
46
:
lalāṭa
-
kukkuṭī
-
śabdābhyāṃ
tad
iti
dvitīyāsamarthābhyāṃ
paśyati
ity
etasminn
arthe
ṭhak
pratyayo
bhavati
sañjñāyāṃ
viṣaye
/
sañjñā
-
grahaṇam
abhidheya
-
niyama
-
arthaṃ
,
na
tu
rūḍhyartham
/
lalāṭaṃ
paśyati
lālāṭikaḥ
sevakaḥ
/
kaukkuṭiko
bhikṣuḥ
/
sarvāvayavebhyo
lalāṭaṃ
dūre
dr̥śyate
/
tad
anena
lalāṭa
-
darśanena
sevakasya
svāminaṃ
prati
anupaśleṣaḥ
kāryeṣu
anupasthāyitvaṃ
lakṣyate
/
lālāṭikaḥ
sevakaḥ
/
svāminaḥ
kāryeṣu
na
+
upatiṣṭhate
ity
arthaḥ
/
kukkuṭī
-
śabdena
api
kukkuṭīpāto
lakṣyate
/
deśasya
alpatayā
hi
bhikṣuravikṣiptadr̥ṣṭiḥ
pādavikṣepadeśe
cakṣuḥ
saṃyamya
gacchati
sa
ucyate
kaukkuṭikaḥ
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
446
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL