Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

asti-nāsti-diṣṭa mati || PS_4,4.60 ||


_____START JKv_4,4.60:

tad asya ity eva /
tad iti prathamāsamarthebhyaḥ asti nāsti diṣṭa ity etebhyaḥ śabdebhyaḥ asya iti ṣaṣṭhyarthe ṭhak pratyayo bhavati yat tat prathamāsamarthaṃ matiś cet tad bhavati /
asti matiḥ asya āstikaḥ /
nāsti matiḥ asya nāstikaḥ /
daiṣṭikaḥ /
na ca matisattāmātre pratyaya iṣyate, kiṃ tarhi, paraloko 'sti iti yasya matiḥ sa āstikaḥ /
tadviparīto nāstikaḥ /
pramāṇa-anupātinī yasya matiḥ sa daiṣṭikaḥ /
tad etad abhidhāna-śakti-svabhāvāl labhyate /
asti-nāsti-śabdau nipātau, vacanasāmarthyād ākhyātād vākyāc ca pratyayaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL