Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
4
asti-nasti-distam matih
Previous
-
Next
Click here to hide the links to concordance
asti
-
nāsti
-
di
ṣṭ
a
ṃ
mati
ḥ
||
PS
_
4
,
4
.
60
||
_____
START
JKv
_
4
,
4
.
60
:
tad
asya
ity
eva
/
tad
iti
prathamāsamarthebhyaḥ
asti
nāsti
diṣṭa
ity
etebhyaḥ
śabdebhyaḥ
asya
iti
ṣaṣṭhyarthe
ṭhak
pratyayo
bhavati
yat
tat
prathamāsamarthaṃ
matiś
cet
tad
bhavati
/
asti
matiḥ
asya
āstikaḥ
/
nāsti
matiḥ
asya
nāstikaḥ
/
daiṣṭikaḥ
/
na
ca
matisattāmātre
pratyaya
iṣyate
,
kiṃ
tarhi
,
paraloko
'
sti
iti
yasya
matiḥ
sa
āstikaḥ
/
tadviparīto
nāstikaḥ
/
pramāṇa
-
anupātinī
yasya
matiḥ
sa
daiṣṭikaḥ
/
tad
etad
abhidhāna
-
śakti
-
svabhāvāl
labhyate
/
asti
-
nāsti
-
śabdau
nipātau
,
vacanasāmarthyād
vā
ākhyātād
vākyāc
ca
pratyayaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL