Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
4
chatradibhyo nah
Previous
-
Next
Click here to hide the links to concordance
chatrādibhyo
ṇ
a
ḥ
||
PS
_
4
,
4
.
62
||
_____
START
JKv
_
4
,
4
.
62
:
chatra
ity
evam
ādibhyaḥ
prātipadikebhyo
ṇaḥ
pratyayo
bhavati
tad
asya
śīlam
ity
etasmin
viṣaye
/
ṭhako
'
pavādaḥ
/
chatraṃ
śīlam
asya
chātraḥ
/
chādanādāvaraṇāc
chatram
/
gurukāryeṣvahitaḥ
tacchidrāvaraṇapravr̥ttaḥ
chatraśīlaḥ
śīṣyaḥ
chātraḥ
/
sthā
-
śabdo
'
tra
paṭhyate
,
sa
upasarga
-
pūrvo
'
tra
gr̥hyate
āsthā
saṃsthā
avasthā
iti
/
chatra
/
bubhukṣā
/
śikṣā
/
puroha
/
sthā
/
curā
/
upasthāna
/
r̥ṣi
/
karman
/
viśvadhā
/
tapas
/
satya
/
anr̥ta
/
śibikā
/
chatrādiḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL