Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

hita bhakā || PS_4,4.65 ||

_____START JKv_4,4.65:

tad asya ity eva /
tad iti prathamāsamarthādasya iti ṣaṣṭhyarthe ṭhak pratyayo bhavati yat tatprathamāsamarthaṃ hitaṃ cet tad bhavati, tac ca bhakṣāḥ /
nanu ca hitayoge caturthyā bhavitavyaṃ, tatra kathaṃ ṣaṣṭhyarthe pratyayo vidhīyate ? evaṃ tarhi sāmarthyād vibhaktivipariṇāmo bhaviṣyati /
apūpabhakṣaṇaṃ hitam asmai āpūpikaḥ /
śāṣkulikaḥ /
maudakikaḥ /
hitārthakriyā ca taddhitavr̥tāvantarbhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#450]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL