Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
4
hitam bhaksah
Previous
-
Next
Click here to hide the links to concordance
hita
ṃ
bhak
ṣ
ā
ḥ
||
PS
_
4
,
4
.
65
||
_____
START
JKv
_
4
,
4
.
65
:
tad
asya
ity
eva
/
tad
iti
prathamāsamarthādasya
iti
ṣaṣṭhyarthe
ṭhak
pratyayo
bhavati
yat
tatprathamāsamarthaṃ
hitaṃ
cet
tad
bhavati
,
tac
ca
bhakṣāḥ
/
nanu
ca
hitayoge
caturthyā
bhavitavyaṃ
,
tatra
kathaṃ
ṣaṣṭhyarthe
pratyayo
vidhīyate
?
evaṃ
tarhi
sāmarthyād
vibhaktivipariṇāmo
bhaviṣyati
/
apūpabhakṣaṇaṃ
hitam
asmai
āpūpikaḥ
/
śāṣkulikaḥ
/
maudakikaḥ
/
hitārthakriyā
ca
taddhitavr̥tāvantarbhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
450
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL