Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
4
vidhyatyadhanusa
Previous
-
Next
Click here to hide the links to concordance
vidhyatyadhanu
ṣ
ā
||
PS
_
4
,
4
.
83
||
_____
START
JKv
_
4
,
4
.
83
:
tat
iti
dvitīyāsamarthād
vidhyati
ity
etasminn
arthe
yat
pratyayo
bhavati
,
na
ced
dhanuṣkaraṇaṃ
bhavati
/
pādau
vidhyanti
padyāḥ
śarkarāḥ
/
ūravyāḥ
kaṇṭakāḥ
/
adhanuṣā
iti
kim
?
pādau
vidhyati
dhanuṣā
/
nanu
asamarthatvād
anabhidhānāc
ca
pratyayo
na
bhavati
,
na
hi
dhanuṣā
padya
iti
vivakṣito
'
rthaḥ
pratīyate
?
evaṃ
tarhi
dhanuṣpratiṣedhena
vyadhanakriyā
viśeṣyate
,
yasyāṃ
dhanuṣkaraṇam
na
sambhāvyate
iti
/
tena
iha
na
bhavati
,
cauraṃ
vidhyati
,
śatruṃ
vidhyati
devadattaḥ
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL