Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

samita-samiteu || PS_4,4.91 ||


_____START JKv_4,4.91:

nāvādhibhyo 'ṣṭabhyaḥ śabdebhyo 'ṣṭasv eva tāryādiṣv artheṣu yathāsaṅkhyaṃ yat pratyayo bhavati /
pratyayārthadvāreṇa tr̥tīyā samarthavibhaktir labhyate /
nāvā tāryam navyam udakam /
navyā nadī /
śakyārthe kr̥tyaḥ /
vayasā tulyaḥ vayasyaḥ sakhā /
sañjñādhikāro 'bhidheyaniyamārthaḥ /
tena vayasā tulye śatrau na bhavati /
dharmeṇa prāpyaṃ dharmyam /
nanu ca dharmādanapete iti vakṣyamāṇena+eva siddham ? na+etad asti /
dharmaṃ yad anuvartate tad dharmād anapetam ity ucyate /
phalaṃ tu dharmād apety eva, kāryavirodhitvād dharmasya /
viṣeṇa vadhyaḥ viṣyaḥ /
viṣeṇa vadham arhati ity arthaḥ /
mūlena ānāmyam mūlyam /
ānāmyam abhibhavanīyam /
paṭādīnām utpattikāraṇaṃ mūlaṃ tena tadabhibhūyate śeṣīkriyate /
mūlaṃ hi saguṇaṃ mulyaṃ karoti /
poradupadhāt (*3,1.98) iti yati prāpte ānāmyam iti nipātanāt ṇyat /
mūlena samaḥ mūlyaḥ paṭaḥ /
upadānena samānaphalaḥ ity arthaḥ /
sītayā samitaṃ sītyam kṣetram /
samitaṃ saṅgatam ity arthaḥ /
rathasītāhalebhyo yad vidhau iti tad antavidhir api iṣyate /
paramasītyam /
uttarasītyam /
dvisītyam /
trisītyam /
tulyā saṃmitaṃ tulyam /
saṃmitaṃ samānaṃ, sadr̥śam ity arthaḥ /
yathā tulā paricchinatti param evaṃ tad api iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL