Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
4
samita-sammitesu
Previous
-
Next
Click here to hide the links to concordance
samita
-
sa
ṃ
mite
ṣ
u
||
PS
_
4
,
4
.
91
||
_____
START
JKv
_
4
,
4
.
91
:
nāvādhibhyo
'
ṣṭabhyaḥ
śabdebhyo
'
ṣṭasv
eva
tāryādiṣv
artheṣu
yathāsaṅkhyaṃ
yat
pratyayo
bhavati
/
pratyayārthadvāreṇa
tr̥tīyā
samarthavibhaktir
labhyate
/
nāvā
tāryam
navyam
udakam
/
navyā
nadī
/
śakyārthe
kr̥tyaḥ
/
vayasā
tulyaḥ
vayasyaḥ
sakhā
/
sañjñādhikāro
'
bhidheyaniyamārthaḥ
/
tena
vayasā
tulye
śatrau
na
bhavati
/
dharmeṇa
prāpyaṃ
dharmyam
/
nanu
ca
dharmādanapete
iti
vakṣyamāṇena
+
eva
siddham
?
na
+
etad
asti
/
dharmaṃ
yad
anuvartate
tad
dharmād
anapetam
ity
ucyate
/
phalaṃ
tu
dharmād
apety
eva
,
kāryavirodhitvād
dharmasya
/
viṣeṇa
vadhyaḥ
viṣyaḥ
/
viṣeṇa
vadham
arhati
ity
arthaḥ
/
mūlena
ānāmyam
mūlyam
/
ānāmyam
abhibhavanīyam
/
paṭādīnām
utpattikāraṇaṃ
mūlaṃ
tena
tadabhibhūyate
śeṣīkriyate
/
mūlaṃ
hi
saguṇaṃ
mulyaṃ
karoti
/
poradupadhāt
(*
3
,
1
.
98
)
iti
yati
prāpte
ānāmyam
iti
nipātanāt
ṇyat
/
mūlena
samaḥ
mūlyaḥ
paṭaḥ
/
upadānena
samānaphalaḥ
ity
arthaḥ
/
sītayā
samitaṃ
sītyam
kṣetram
/
samitaṃ
saṅgatam
ity
arthaḥ
/
rathasītāhalebhyo
yad
vidhau
iti
tad
antavidhir
api
iṣyate
/
paramasītyam
/
uttarasītyam
/
dvisītyam
/
trisītyam
/
tulyā
saṃmitaṃ
tulyam
/
saṃmitaṃ
samānaṃ
,
sadr̥śam
ity
arthaḥ
/
yathā
tulā
paricchinatti
param
evaṃ
tad
api
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL