Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
4
revati-jagati-havisyabhyah prasasye
Previous
-
Next
Click here to hide the links to concordance
revatī
-
jagatī
-
havi
ṣ
yābhya
ḥ
praśasye
||
PS
_
4
,
4
.
122
||
_____
START
JKv
_
4
,
4
.
122
:
revaty
-
ādibhyaḥ
ṣaṣṭhīsamarthebhyaḥ
praśasye
vācye
yat
pratyayo
bhavati
/
praśaṃsanaṃ
praśasyam
,
bhāve
kyap
pratyayo
bhavati
/
yadvo
revatī
revatyam
/
yadvo
jagatī
jagatyam
/
yadvo
haviṣyā
haviṣyam
/
haviṣe
hitā
haviṣyāḥ
,
tāsāṃ
praśaṃsnaṃ
haviṣyam
/
yasya
+
iti
ca
(*
6
,
4
.
148
)
iti
lope
kr̥te
halo
yamāṃ
yami
lopaḥ
(*
8
,
4
.
64
)
iti
lopaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL