Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
4
tadvan asam upadhano mantra iti istakasu luk ca matoh
Previous
-
Next
Click here to hide the links to concordance
tadvān
āsām
upadhāno
mantra
iti
i
ṣṭ
akāsu
luk
ca
mato
ḥ
||
PS
_
4
,
4
.
125
||
_____
START
JKv
_
4
,
4
.
125
:
tadvān
iti
nirdeśād
eva
samarthavibhaktiḥ
/
matub
-
antāt
prātipadikāt
prathamāsamarthād
āsām
iti
ṣaṣṭhyarthe
yat
pratyayo
bhavati
,
yat
prathamāsamartham
upadhāno
mantraś
cet
sa
bhavati
,
yat
tad
āsām
iti
nirdiṣṭam
iṣṭakāś
cet
tā
bhavanti
/
luk
ca
matoḥ
iti
prakr̥tinirhr̥āsaḥ
/
itikaraṇas
tataś
ced
vivakṣā
/
tadvān
ity
avayavena
samudāyo
vyapadiśyate
/
varcaḥ
-
śabdo
yasmin
mantre
'
sti
sa
varcasvān
/
upadhīyate
yena
sa
upadhānaḥ
/
cayanavacanaḥ
ity
arthaḥ
/
varcasvānupadhānamantraḥ
āsām
iṣṭakānām
iti
vigr̥hya
yati
vihite
mator
luki
kr̥te
,
varcasyā
upadadhāti
,
tejasyā
upadadhāti
/
payasyāḥ
/
retasyāḥ
/
tadvān
iti
kim
?
mantrasamudāyād
eva
mā
bhūt
/
upadhānaḥ
iti
kim
?
varcasvān
upasthānamantraḥ
āsām
ity
atra
mā
bhūt
/
mantraḥ
iti
kim
?
aṅgulimānupadhāno
hastaḥ
āsām
ity
atra
mā
bhūt
/
iṣṭakāsu
iti
kim
?
aṅgulimānupadhāno
hasta
āsām
ity
atra
mā
bhūt
/
iti
-
karaṇo
niyamārthaḥ
/
anekapadasambhave
'
pi
kenacid
eva
padena
tadvān
mantro
gr̥hyate
,
na
sarveṇa
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL