Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tadvān āsām upadhāno mantra iti iṣṭakāsu luk ca mato || PS_4,4.125 ||


_____START JKv_4,4.125:

tadvān iti nirdeśād eva samarthavibhaktiḥ /
matub-antāt prātipadikāt prathamāsamarthād āsām iti ṣaṣṭhyarthe yat pratyayo bhavati, yat prathamāsamartham upadhāno mantraś cet sa bhavati, yat tad āsām iti nirdiṣṭam iṣṭakāś cet bhavanti /
luk ca matoḥ iti prakr̥tinirhr̥āsaḥ /
itikaraṇas tataś ced vivakṣā /
tadvān ity avayavena samudāyo vyapadiśyate /
varcaḥ-śabdo yasmin mantre 'sti sa varcasvān /
upadhīyate yena sa upadhānaḥ /
cayanavacanaḥ ity arthaḥ /
varcasvānupadhānamantraḥ āsām iṣṭakānām iti vigr̥hya yati vihite mator luki kr̥te, varcasyā upadadhāti, tejasyā upadadhāti /
payasyāḥ /
retasyāḥ /
tadvān iti kim ? mantrasamudāyād eva bhūt /
upadhānaḥ iti kim ? varcasvān upasthānamantraḥ āsām ity atra bhūt /
mantraḥ iti kim ? aṅgulimānupadhāno hastaḥ āsām ity atra bhūt /
iṣṭakāsu iti kim ? aṅgulimānupadhāno hasta āsām ity atra bhūt /
iti-karaṇo niyamārthaḥ /
anekapadasambhave 'pi kenacid eva padena tadvān mantro gr̥hyate, na sarveṇa //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL