Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vayasyāsu mūrdhno matup || PS_4,4.127 ||


_____START JKv_4,4.127:

vayasvānupadhāno mantro yāsāṃ vayasyāḥ, tāsv abhidheyāsu mūrdhno matup pratyayo bhavati /
pūrvasya yato 'pavādaḥ /
yasmin mantre vayaḥ-śabdo mūrdhan-śabdaś ca vidyate sa vayasvān api bhavati mūrdhanvān api, yathā mūrdhā vayaḥ prajāpatiś chandaḥ iti /
tatra vayasvacchabdād iva mūrdhavacchabdād api yati prāpte matup vidhāsyate /
mūrdhanvatīr bhavanti /
vayasyā eva mūrdhanvatyaḥ /
vayasyāsu iti kim ? yatra mūrdhan-śabda eva kevalo na vayaḥ-śabdasn tatra bhūt /
mūrdhanvataḥ iti vaktavye mūrdhnaḥ ity uktaṃ, matupo lukaṃ bhāvinaṃ citte kr̥tvā //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#461]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL