Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
4
matv-arhe masa-tanvoh
Previous
-
Next
Click here to hide the links to concordance
matv
-
arhe
māsa
-
tanvo
ḥ
||
PS
_
4
,
4
.
128
||
_____
START
JKv
_
4
,
4
.
128
:
yasminn
arthe
matub
vihitaḥ
,
tasminś
chandasi
viṣaye
yat
pratyayo
bhavati
māsatanvoḥ
pratyayārtha
-
viśeṣaṇayoḥ
/
prathamāsamarthād
asty
upādhikāt
ṣaṣṭhyārthe
saptamyarthe
ca
yatpratyayo
bhavati
/
matvarthīyānām
apavādaḥ
/
nabhāṃsi
vidyante
asmin
māse
abhasyo
māsaḥ
/
sahasyaḥ
/
tapasyaḥ
/
madhavyaḥ
/
nabhaḥśado
'
bhreṣu
vartate
/
tanvā
khalv
api
-
ojo
'
syāṃ
vidyate
ojasyā
tanūḥ
/
rakṣasyā
tanūḥ
/
māsatanvoḥ
iti
kim
?
madhumatā
pātreṇa
carati
māsatanvor
anantarārthe
vā
/
madhv
asminn
asti
madhv
asminn
anantaram
iti
vā
madhvyo
māsaḥ
/
lugakārekārarephāś
ca
vaktavyāḥ
/
luk
tāvat
-
tapaśca
tapasyaśca
/
nabhaśca
nabhasyaśca
/
sahaśca
sahasyaśca
/
napuṃsakaliṅgaṃ
chandasatvāt
/
akāraḥ
-
iṣo
māsaḥ
/
ūrjo
māsaḥ
/
ikāraḥ
-
śucirmāsaḥ
/
rephaḥ
-
śukro
māsaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL