Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

matv-arhe māsa-tanvo || PS_4,4.128 ||


_____START JKv_4,4.128:

yasminn arthe matub vihitaḥ, tasminś chandasi viṣaye yat pratyayo bhavati māsatanvoḥ pratyayārtha-viśeṣaṇayoḥ /
prathamāsamarthād asty upādhikāt ṣaṣṭhyārthe saptamyarthe ca yatpratyayo bhavati /
matvarthīyānām apavādaḥ /
nabhāṃsi vidyante asmin māse abhasyo māsaḥ /
sahasyaḥ /
tapasyaḥ /
madhavyaḥ /
nabhaḥśado 'bhreṣu vartate /
tanvā khalv api - ojo 'syāṃ vidyate ojasyā tanūḥ /
rakṣasyā tanūḥ /
māsatanvoḥ iti kim ? madhumatā pātreṇa carati māsatanvor anantarārthe /
madhv asminn asti madhv asminn anantaram iti madhvyo māsaḥ /
lugakārekārarephāś ca vaktavyāḥ /
luk tāvat - tapaśca tapasyaśca /
nabhaśca nabhasyaśca /
sahaśca sahasyaśca /
napuṃsakaliṅgaṃ chandasatvāt /
akāraḥ - iṣo māsaḥ /
ūrjo māsaḥ /
ikāraḥ - śucirmāsaḥ /
rephaḥ - śukro māsaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL