Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

veśo-yaśa-āder bhagād yal || PS_4,4.131 ||


_____START JKv_4,4.131:

matvarthe ity eva veśoyaśasī ādau yasya prātipadikasya tasmād veśoyaśāader bhagāntāt prātipadikāt matvarthe yal pratyayo bhavati /
lakāraḥ svarārthaḥ veśobhago vidyate yasya sa veśobhagyaḥ /
yaśobhagyaḥ /
veśaḥ iti valam ucyate /
śrīkāmaprayatnamāhātmyavīryayaśassu bhagaśabdaḥ /
veśaś ca asau bhagaś ca śrīprabhr̥tir veśobhagaḥ, so 'sya asti iti veśobhagyaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#462]



Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL