Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
4
veso-yasa-ader bhagad yal
Previous
-
Next
Click here to hide the links to concordance
veśo
-
yaśa
-
āder
bhagād
yal
||
PS
_
4
,
4
.
131
||
_____
START
JKv
_
4
,
4
.
131
:
matvarthe
ity
eva
veśoyaśasī
ādau
yasya
prātipadikasya
tasmād
veśoyaśāader
bhagāntāt
prātipadikāt
matvarthe
yal
pratyayo
bhavati
/
lakāraḥ
svarārthaḥ
veśobhago
vidyate
yasya
sa
veśobhagyaḥ
/
yaśobhagyaḥ
/
veśaḥ
iti
valam
ucyate
/
śrīkāmaprayatnamāhātmyavīryayaśassu
bhagaśabdaḥ
/
veśaś
ca
asau
bhagaś
ca
śrīprabhr̥tir
veśobhagaḥ
,
so
'
sya
asti
iti
veśobhagyaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
462
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL