Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
4
vasoh samuhe ca
Previous
-
Next
Click here to hide the links to concordance
vaso
ḥ
samūhe
ca
||
PS
_
4
,
4
.
140
||
_____
START
JKv
_
4
,
4
.
140
:
vasu
-
śabdāt
samūhe
vācye
yat
pratyayo
bhavati
,
cakārānmayaḍarthe
ca
/
yathāyogaṃ
samarthavibhaktiḥ
/
vasavyaḥ
samūhaḥ
/
mayaḍartho
vā
/
akṣarasamūhe
chandasaḥ
svārtha
upasaṅkhyānam
/
o
śrāvaya
iti
caturakṣaram
/
astu
śrauṣaṭ
iti
caturakṣaram
/
yaja
iti
dvyakṣaram
/
ye
yajāmahe
iti
pañcākṣaram
/
dvyakṣaro
vaṣaṭkāraḥ
/
eśa
vai
saptadaśākṣaraś
chandasyaḥ
prajāpatiraṃryajño
mantre
vihitaḥ
/
saptadaśākṣarāṇy
eva
chandasyaḥ
ity
arthaḥ
/
chandaḥśabdād
akṣarasamūhe
vartamānāt
svārthe
yat
pratyayaḥ
/
vasuśabdād
api
yad
vaktavyaḥ
/
hasto
pr̥ṇasva
bahubhir
vasavyaiḥ
/
vasubhiḥ
ity
arthaḥ
/
āgnirāśe
vasavyasya
/
vasoḥ
ity
arthaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL