Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

prāk-krītāc cha || PS_5,1.1 ||


_____START JKv_5,1.1:

tena krītam (*5,1.37) iti vakṣyati /
prāg etasmāt krīta-saṃśabdanād yān ita ūrdhvam anukramiṣyāmaḥ cha-pratyayasteṣv adhikr̥to veditavyaḥ /
vakṣyati tasmai hitam (*5,1.5) iti /
vatsebhyo hitaḥ vatsīyo godhuk /
karabhīyaḥ uṣṭraḥ /
akarabhīyaḥ /
avatsīyaḥ /
artho 'vadhitvena gr̥hītaḥ, na pratyayaḥ /
tena prāk ṭhañaḥ chanḥ iti noktam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL