Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
u-gavadibhyo yat
Previous
-
Next
Click here to hide the links to concordance
u
-
gavādibhyo
yat
||
PS
_
5
,
1
.
2
||
_____
START
JKv
_
5
,
1
.
2
:
prāk
krītāt
ity
eva
/
u
-
varṇāntāt
prātipadikāt
gava
-
ādibhyaś
ca
yat
pratyayo
bhavati
prāk
-
krītiyeṣv
artheṣu
/
chasya
apavādaḥ
/
śaṅkavyaṃ
dāru
/
picavyaḥ
kārpāsaḥ
/
kamaṇḍalavyā
mr̥ttikā
/
gavādibhyaḥ
khalv
api
-
gavyam
/
haviṣyam
/
sanaṅgurnāma
carmavikāraḥ
/
tataḥ
paratvāt
carmaṇo
'
ñ
(*
5
,
1
.
15
)
ity
eṣa
vidhiḥ
prāpnoti
/
tathā
carurnāma
haviḥ
,
sakturannavikāraḥ
/
apūpādiṣu
annavikārebhyaś
ca
iti
paṭhyate
/
tato
vibhāṣā
havir
-
apūpa
-
ādibhyaś
ca
(*
5
,
1
.
3
)
ity
eṣa
vidhiḥ
prāpnoti
/
tatra
sarvatra
pūrvavipratiṣedhena
yat
-
pratyay
eva
+
iṣyate
,
sanaṅgavyaṃ
carma
,
caravyāstaṇḍulāḥ
,
saktavyā
dhānāḥ
iti
/
gavādiṣu
nābhi
nabha
ca
iti
paṭhyate
/
tasya
ayam
arthaḥ
/
nābhi
-
śabdo
yat
-
pratyayam
utpādayati
nabhaṃ
cādeśam
āpadyate
iti
/
nābhaye
hitaḥ
nabhyo
'
kṣaḥ
/
nabhyamañjanam
/
yas
tu
śarīra
-
avayavād
yat
(*
5
,
1
.
6
)
iti
yati
kr̥te
,
nābhaye
hitaṃ
nābhyaṃ
tailam
iti
bhavitavyam
/
gava
-
ādiṣu
yatā
sanniyukto
nabhabhāvo
'
tra
na
bhavati
/
go
/
havis
/
varhiṣ
/
khaṭa
/
aṣṭakā
/
yuga
/
medhā
/
srak
/
nābhi
nabhaṃ
ca
/
śunaḥ
samprasāraṇaṃ
vā
ca
dīrghatvaṃ
tatsaniyogena
cāntodāttatvam
/
śunyaṃ
,
śūnyam
/
cakārasya
anukta
-
samuccaya
-
arthatvāt
nas
taddhite
iti
lopo
na
syāt
/
ūdhaso
'
naṅ
ca
/
ūdhanyaḥ
kūpaḥ
/
khara
/
skhada
/
akṣara
/
viṣa
/
gavādiḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
466
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL