Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

u-gavādibhyo yat || PS_5,1.2 ||


_____START JKv_5,1.2:

prāk krītāt ity eva /
u-varṇāntāt prātipadikāt gava-ādibhyaś ca yat pratyayo bhavati prāk-krītiyeṣv artheṣu /
chasya apavādaḥ /
śaṅkavyaṃ dāru /
picavyaḥ kārpāsaḥ /
kamaṇḍalavyā mr̥ttikā /
gavādibhyaḥ khalv api - gavyam /
haviṣyam /
sanaṅgurnāma carmavikāraḥ /
tataḥ paratvāt carmaṇo 'ñ (*5,1.15) ity eṣa vidhiḥ prāpnoti /
tathā carurnāma haviḥ, sakturannavikāraḥ /
apūpādiṣu annavikārebhyaś ca iti paṭhyate /
tato vibhāṣā havir-apūpa-ādibhyaś ca (*5,1.3) ity eṣa vidhiḥ prāpnoti /
tatra sarvatra pūrvavipratiṣedhena yat-pratyay eva+iṣyate, sanaṅgavyaṃ carma, caravyāstaṇḍulāḥ, saktavyā dhānāḥ iti /
gavādiṣu nābhi nabha ca iti paṭhyate /
tasya ayam arthaḥ /
nābhi-śabdo yat-pratyayam utpādayati nabhaṃ cādeśam āpadyate iti /
nābhaye hitaḥ nabhyo 'kṣaḥ /
nabhyamañjanam /
yas tu śarīra-avayavād yat (*5,1.6) iti yati kr̥te, nābhaye hitaṃ nābhyaṃ tailam iti bhavitavyam /
gava-ādiṣu yatā sanniyukto nabhabhāvo 'tra na bhavati /
go /
havis /
varhiṣ /
khaṭa /
aṣṭakā /
yuga /
medhā /
srak /
nābhi nabhaṃ ca /
śunaḥ samprasāraṇaṃ ca dīrghatvaṃ tatsaniyogena cāntodāttatvam /
śunyaṃ, śūnyam /
cakārasya anukta-samuccaya-arthatvāt nas taddhite iti lopo na syāt /
ūdhaso 'naṅ ca /
ūdhanyaḥ kūpaḥ /
khara /
skhada /
akṣara /
viṣa /
gavādiḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#466]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL