Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vibhāā havir-apūpa-ādibhya || PS_5,1.4 ||


_____START JKv_5,1.4:

havir-viśeṣa-vācibhyo 'pūpa-ādibhyaś ca prātipadikebhyaḥ prakkrītīyeṣv artheṣu vibhāṣā yat pratyayo bhavati /
āmikṣyaṃ dadhi, āmikṣīyaṃ dadhi /
puroḍāśyāstaṇḍulāḥ, pūroḍāśīyāḥ /
haviśśabdāt tu gavādiṣu paṭhān nityam eva bhavati /
apūpādibhyaḥ - apūpyam, apūpīyam /
taṇḍulyam, taṇḍulīyam /
apūpa /
taṇḍula /
abhyūṣa /
abhyoṣa /
pr̥thuka /
abhyeṣa /
argala /
musala /
sūpa /
kaṭaka /
karṇaveṣṭaka /
kiṇva /
annavikārebhyaḥ /
pūpa /
sthūṇā /
pīpa /
aśva /
patra /
apūpādiḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL