Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
atman-visvajana-bhoga-uttarapadat khah
Previous
-
Next
Click here to hide the links to concordance
ātman
-
viśvajana
-
bhoga
-
uttarapadāt
kha
ḥ
||
PS
_
5
,
1
.
9
||
_____
START
JKv
_
5
,
1
.
9
:
ātman
viśvajana
ity
etābhyāṃ
bhogottarapadāc
ca
prātipadikāt
khaḥ
pratyayo
bhavati
tasmai
hitam
ity
etasmin
viṣaye
/
chasya
apavādaḥ
/
ātmann
iti
nalopo
na
kr̥taḥ
prakr̥ti
-
parimāṇa
-
jñāpana
-
artham
/
tena
+
uttarapada
-
grahaṇam
bhoga
-
śabdena
+
eva
sambadhyate
,
na
tu
pratyekam
/
ātmane
hitam
ātmanīnam
/
ātma
-
adhvānau
khe
(*
6
,
4
.
169
)
iti
prakr̥tibhāvaḥ
/
viśvajanebhyo
hitam
viśvajanīnam
/
karmadhārayād
eva
+
iṣyate
/
ṣaṣṭhī
-
samāsād
bahuvrīheś
ca
cha
eva
bhavati
/
viśvajanāya
hitam
viśvajanīyam
/
pañcajanādupasaṅkhyānam
/
pañcajanāc
ca
khaḥ
/
atra
api
karmadhārayād
iṣyate
/
pañcajanīnam
/
anyatra
pañcajanīyam
/
sarvajānāṭ
ṭhañ
khaś
ca
/
sārvajanikam
,
sarvajanīnam
/
atra
api
karmadhārayād
eva
/
sarvajanīyam
anyatra
/
mahājanānnityaṃ
ṭhañ
vaktavyaḥ
/
mahājanāya
hitam
māhājanikam
/
tatpuruṣād
eva
/
bahuvrīhes
tu
cha
eva
bhavati
/
mahājanīyam
/
bhogottarapadāt
khalv
api
-
mātr̥bhogīṇaḥ
/
pitr̥bhogīṇaḥ
/
bhoga
-
śabdaḥ
śarīra
-
vācī
/
kevalebhyo
mātrādibhyaḥ
cha
eva
bhavati
/
mātrīyam
/
pitiriyam
/
rājācāryābhyāṃ
tu
nityam
/
bhogottarapadābhyam
eva
khaḥ
pratyayaḥ
iṣyate
,
na
kevalābhyām
/
rājabhogīnaḥ
/
ācāryādaṇatvaṃ
ca
/
ācāryabhogīnaḥ
/
kevalābhyāṃ
vākyam
eva
bhavati
,
rājñe
hitam
,
ācāryāya
hitam
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
468
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL