Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
tad-artham vikrrteh prakrrtau
Previous
-
Next
Click here to hide the links to concordance
tad
-
artha
ṃ
vikr
̥
te
ḥ
prakr
̥
tau
||
PS
_
5
,
1
.
12
||
_____
START
JKv
_
5
,
1
.
12
:
prakr̥tiḥ
upādānakāraṇaṃ
,
tasya
+
eva
uttaram
avasthāntaraṃ
vikr̥tiḥ
/
vikr̥ti
-
vācinaḥ
prātipādikāt
prakr̥tāv
abhidheyāyāṃ
yathāvihitaṃ
pratyayo
bhavati
/
tadartham
iti
pratyayārtha
-
viśeṣaṇam
/
tad
iti
sarvanāmnā
vikr̥tiḥ
parāmr̥śyate
/
vikr̥tyarthāyāṃ
prakr̥tau
pratyayaḥ
/
tadartha
-
grahaṇena
prakr̥ter
ananyārthatā
ākhyāyate
/
na
prakr̥tivikāra
-
sambhavam
ātre
pratyayaḥ
,
kiṃ
tarhi
,
prakr̥ter
ananyārthatve
vivakṣite
/
pratyayārthasya
ca
tadarthatve
sati
sāmarthyāl
labhyā
caturthī
samarthavibhaktiḥ
/
kecit
tu
tasmai
hitam
(*
5
,
1
.
5
)
ity
anuvartayanti
/
aṅgārebhyo
hitāni
etāni
kāṣṭhāni
aṅgārīyāṇi
kāṣṭhāni
/
prākārīyā
iṣṭakāḥ
/
śaṅkavyaṃ
dāru
/
picavyaḥ
kārpāsaḥ
/
tadartham
iti
kim
?
yavānāṃ
dhānāḥ
/
dhānānāṃ
saktavaḥ
/
prakr̥tyantar
anivr̥ttir
atra
vivakṣitā
na
tādarthyam
dhānānāṃ
saktavaḥ
,
na
lājānām
iti
/
vikr̥teḥ
iti
kim
?
udakārthaḥ
kūpaḥ
/
vikr̥ti
-
grahaṇe
'
kriyamāṇe
yā
kācit
prakrtir
gr̥hyate
,
na
+
upādānakāraṇam
eva
/
bhavati
ca
kūpa
udakasya
prakr̥tiḥ
,
tatra
+
utpādanāt
/
na
tu
udakaṃ
tasyaḥ
vikr̥tiḥ
,
atyantabhedāt
prakr̥tau
iti
kim
?
asyarthā
kośī
/
asirayaso
vikr̥tir
bhavati
,
na
tu
kośī
tasya
prakr̥tir
bhavati
/
dvayor
api
prakr̥ti
-
vikr̥tyor
grahaṇe
vivakṣitaḥ
prakr̥tivikārabhāvo
labhyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
469
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL