Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tad asya tad asmin syād iti || PS_5,1.16 ||


_____START JKv_5,1.16:

tad iti prathamā samarthavibhaktiḥ, asya iti pratyayārthaḥ, syāt iti prakr̥tiviśeṣaṇam /
iti-karaṇo vivakṣārthaḥ /
evaṃ dvitīye 'pi vākye /
saptamy-arthe tu pratyaya ity etāvān viśeṣaḥ /
prathamāsamarthāt ṣaṣṭhyarthe saptamyarthe ca yathāvihitaṃ pratyayo bhavati, yat tat prathamāsamarthaṃ syāc cet tad bhavati /
iti-karaṇaḥ tataś ced vivakṣā /
prākāra āsāmiṣṭakānāṃ syāt prākārīyā iṣṭakāḥ /
prāsādīyaṃ dāru /
saptamyarthe khalv api - prākāro 'smin deśe syāt prākārīyo deśaḥ /
prāsādīyā bhūmiḥ /
syād iti sambhāvanāyāṃ liṅ, sambhāvane 'lam iti ced ity ādinā /
iṣṭakānāṃ vahutvena tat sambhāvyate prākāra āsāmiṣṭakānāṃ syāt iti /
deśasya ca guṇena sambhāvyate prāsādo 'smin deśe syāt iti /
prakr̥tivikārabhāvastādarthyaṃ ca+iha na vivakṣitam /
kiṃ tarhi, yogyatāmātram /
tena pūrvasya ayam aviṣayaḥ /
dvistad-grahaṇaṃ nyāya-pradarśanārtham, anekasmin pratyayārthe pratyekaṃ samarthavibhaktiḥ sambandhanīyā iti /
atha+iha kasmān na bhavati, prāsādo devadattasya syāt iti ? guṇavānayaṃ sambhāvyate prāsādalābho 'sya iti /
iti-karaṇo vivakṣārthaḥ ity uktam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _

[#470]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL