Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
tad asya tad asmin syad iti
Previous
-
Next
Click here to hide the links to concordance
tad
asya
tad
asmin
syād
iti
||
PS
_
5
,
1
.
16
||
_____
START
JKv
_
5
,
1
.
16
:
tad
iti
prathamā
samarthavibhaktiḥ
,
asya
iti
pratyayārthaḥ
,
syāt
iti
prakr̥tiviśeṣaṇam
/
iti
-
karaṇo
vivakṣārthaḥ
/
evaṃ
dvitīye
'
pi
vākye
/
saptamy
-
arthe
tu
pratyaya
ity
etāvān
viśeṣaḥ
/
prathamāsamarthāt
ṣaṣṭhyarthe
saptamyarthe
ca
yathāvihitaṃ
pratyayo
bhavati
,
yat
tat
prathamāsamarthaṃ
syāc
cet
tad
bhavati
/
iti
-
karaṇaḥ
tataś
ced
vivakṣā
/
prākāra
āsāmiṣṭakānāṃ
syāt
prākārīyā
iṣṭakāḥ
/
prāsādīyaṃ
dāru
/
saptamyarthe
khalv
api
-
prākāro
'
smin
deśe
syāt
prākārīyo
deśaḥ
/
prāsādīyā
bhūmiḥ
/
syād
iti
sambhāvanāyāṃ
liṅ
,
sambhāvane
'
lam
iti
ced
ity
ādinā
/
iṣṭakānāṃ
vahutvena
tat
sambhāvyate
prākāra
āsāmiṣṭakānāṃ
syāt
iti
/
deśasya
ca
guṇena
sambhāvyate
prāsādo
'
smin
deśe
syāt
iti
/
prakr̥tivikārabhāvastādarthyaṃ
ca
+
iha
na
vivakṣitam
/
kiṃ
tarhi
,
yogyatāmātram
/
tena
pūrvasya
ayam
aviṣayaḥ
/
dvistad
-
grahaṇaṃ
nyāya
-
pradarśanārtham
,
anekasmin
pratyayārthe
pratyekaṃ
samarthavibhaktiḥ
sambandhanīyā
iti
/
atha
+
iha
kasmān
na
bhavati
,
prāsādo
devadattasya
syāt
iti
?
guṇavānayaṃ
sambhāvyate
prāsādalābho
'
sya
iti
/
iti
-
karaṇo
vivakṣārthaḥ
ity
uktam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
470
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL