Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
a-arhad a-gopuccha-sankhya-parimanat thak
Previous
-
Next
Click here to hide the links to concordance
ā
-
arhād
a
-
gopuccha
-
sa
ṅ
khyā-
parimā
ṇ
ā
ṭ
ṭ
hak
||
PS
_
5
,
1
.
19
||
_____
START
JKv
_
5
,
1
.
19
:
tad
arhati
(*
5
,
1
.
63
)
iti
vakṣyati
/
ā
etasmād
arhasaṃśabdanād
yān
ita
ūrdhvam
anukramiṣyāmaḥ
ṭhak
pratyayas
teṣv
adhikr̥to
veditavyaḥ
,
gopucchādīn
varjayitvā
/
abhividhāv
ayam
ākāraḥ
,
tena
arhaty
artho
'
pi
ṭhak
bhavatyeva
/
ṭhañ
-
adhikāram
adhye
tadapavādaḥ
ṭhagvidhīyate
/
vakṣyati
-
tena
krītam
(*
5
,
1
.
37
) /
naiṣkikam
/
pāṇikam
/
agopucchasaṅkhyāparimāṇāt
iti
kim
?
gopucchena
krītaṃ
gaupucchikam
/
saṅkhyā
-
ṣāṣṭikam
/
parimāṇa
-
prāsthikam
/
kauḍavikam
/
ṭhañ
pratyudāhriyate
/
saṅkhyāparimāṇayoḥ
ko
viśeṣaḥ
?
bhedagaṇanaṃ
saṅkhyā
ekatvādiḥ
/
gurutvamānam
unmānaṃ
palādi
/
āyāmamānaṃ
pramāṇaṃ
vitastyādi
/
ārohapariṇāhamānaṃ
parimāṇaṃ
prasthādi
/
ūrdhvamānaṃ
kilonmānaṃ
parimāṇaṃ
tu
sarvataḥ
āyāmastu
pramāṇaṃ
syāt
saṅkhyā
bāhyā
tu
sarvataḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL