Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

asamāse nika-ādibhya || PS_5,1.20 ||


_____START JKv_5,1.20:

ārhāt ity eva /
viṣkādibhyaḥ śabdebhyo 'samāse ṭhak pratyayo bhavati ārhīyeṣv artheṣu /
ṭhaño 'pavādaḥ /
naiṣkikam /
pāṇikam /
pādikam /
māṣikam /
asamāse iti kim ? paramanaiṣkikam /
uttamanaiṣkikam /
ṭhaj eva bhavati, arimāṇāntasya ity uttarapadavr̥ddhiḥ /
atha kimartham asamāse ity ucyate yāvatā grahaṇavatā prātipadikena tadantavidhiḥ pratiṣidhyate ? niṣkādiṣv asamāsa-grahaṇaṃ jñāpakaṃ pūrvatra tadantāpratiṣedhasya /
ugavādibhyo yat (*5,1.2) - gavyam, sugavyam, atisugavyam vibhāṣā havir-apūpādibhyaḥ (*5,1.4) - apūpyam, apūpīyam, yavāpūpyam, yavāpūpīyam /

[#471]

śarīra-avayavād yat (*5,2.6) - dantyam, rājadantyam ity evamādi sidhdaṃ bhavati /
ita uttaraṃ ca saṅkhyāpūrvapadānāṃ tadantavidhir iṣyate /
pārāyaṇa-turāyaṇa-cāndrāyaṇaṃ vartayati (*5,1.72) - dvaipārāyaṇikaḥ, traipārāyaṇikaḥ /
lugantāyāḥ tu prakr̥ter na+iṣyate /
dvābhyāṃ śūrpābhyāṃ krītam dviśūrpam /
triśūrpam /
dviśūrpeṇa krītam iti tadantavidhi-pratiṣedhāt śūrpād anyatrasyām (*5,1.26) iti na bhavati /
sāmānyavihitaṣ ṭhañ eva bhavati /
dviśaurpikam /
ṭhaño dviguṃ pratyanimittāl lugabhāvaḥ /
tathā ca+uktam, prāgvateḥ saṅkhyāpūrvapadānāṃ tadant-agrahaṇam aluki iti /
niṣka /
paṇa /
pāda /
māṣa /
vāha /
droṇa /
ṣaṣti /
niṣkādiḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL