Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
asamase niska-adibhyah
Previous
-
Next
Click here to hide the links to concordance
asamāse
ni
ṣ
ka-
ādibhya
ḥ
||
PS
_
5
,
1
.
20
||
_____
START
JKv
_
5
,
1
.
20
:
ārhāt
ity
eva
/
viṣkādibhyaḥ
śabdebhyo
'
samāse
ṭhak
pratyayo
bhavati
ārhīyeṣv
artheṣu
/
ṭhaño
'
pavādaḥ
/
naiṣkikam
/
pāṇikam
/
pādikam
/
māṣikam
/
asamāse
iti
kim
?
paramanaiṣkikam
/
uttamanaiṣkikam
/
ṭhaj
eva
bhavati
,
arimāṇāntasya
ity
uttarapadavr̥ddhiḥ
/
atha
kimartham
asamāse
ity
ucyate
yāvatā
grahaṇavatā
prātipadikena
tadantavidhiḥ
pratiṣidhyate
?
niṣkādiṣv
asamāsa
-
grahaṇaṃ
jñāpakaṃ
pūrvatra
tadantāpratiṣedhasya
/
ugavādibhyo
yat
(*
5
,
1
.
2
) -
gavyam
,
sugavyam
,
atisugavyam
vibhāṣā
havir
-
apūpādibhyaḥ
(*
5
,
1
.
4
) -
apūpyam
,
apūpīyam
,
yavāpūpyam
,
yavāpūpīyam
/
[#
471
]
śarīra
-
avayavād
yat
(*
5
,
2
.
6
) -
dantyam
,
rājadantyam
ity
evamādi
sidhdaṃ
bhavati
/
ita
uttaraṃ
ca
saṅkhyāpūrvapadānāṃ
tadantavidhir
iṣyate
/
pārāyaṇa
-
turāyaṇa
-
cāndrāyaṇaṃ
vartayati
(*
5
,
1
.
72
) -
dvaipārāyaṇikaḥ
,
traipārāyaṇikaḥ
/
lugantāyāḥ
tu
prakr̥ter
na
+
iṣyate
/
dvābhyāṃ
śūrpābhyāṃ
krītam
dviśūrpam
/
triśūrpam
/
dviśūrpeṇa
krītam
iti
tadantavidhi
-
pratiṣedhāt
śūrpād
añ
anyatrasyām
(*
5
,
1
.
26
)
iti
añ
na
bhavati
/
sāmānyavihitaṣ
ṭhañ
eva
bhavati
/
dviśaurpikam
/
ṭhaño
dviguṃ
pratyanimittāl
lugabhāvaḥ
/
tathā
ca
+
uktam
,
prāgvateḥ
saṅkhyāpūrvapadānāṃ
tadant
-
agrahaṇam
aluki
iti
/
niṣka
/
paṇa
/
pāda
/
māṣa
/
vāha
/
droṇa
/
ṣaṣti
/
niṣkādiḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL