Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
satac ca thanyatav asate
Previous
-
Next
Click here to hide the links to concordance
śatāc
ca
ṭ
hanyatāv
aśate
||
PS
_
5
,
1
.
21
||
_____
START
JKv
_
5
,
1
.
21
:
ārhāt
ity
eva
/
śata
-
śabdāt
ṭhanyatau
pratyayau
bhavataḥ
aśate
'
dhidheye
ārhīyeṣv
artheṣu
/
kano
'
pavādaḥ
/
śatena
krītaṃ
śatikam
,
śatyam
/
aśate
iti
kim
?
śataṃ
parimāṇam
asya
śatakaṃ
nidānam
/
pratyayārtho
'
tra
saṅghaḥ
/
śatam
eva
vastutaḥ
prakr̥tyarthān
na
bhidyate
/
iha
tu
na
bhavati
,
śatena
krītaṃ
śatyaṃ
śāṭakaśatam
,
śatikaṃ
śāṭakaśatam
iti
/
vākyena
hy
atra
pratyaya
-
arthasya
tattvaṃ
gamyate
,
na
śrutyā
/
tathā
ca
+
uktam
,
śatapratiśedhe
'
nyaśatatve
'
pratiṣedhaḥ
iti
/
cakāro
'
samāsa
ity
anukarṣaṇa
-
arthaḥ
/
dvau
ca
śataṃ
ca
dviśataṃ
,
dviśatena
krītaṃ
dviśatakam
/
triśatakam
/
prāgvateḥ
saṅkhyā
-
pūrvapadānāṃ
tadantagrahaṇam
aluki
ity
anayā
iṣṭyā
samāsād
api
prāpnoti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL