Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

śatāc ca hanyatāv aśate || PS_5,1.21 ||


_____START JKv_5,1.21:

ārhāt ity eva /
śata-śabdāt ṭhanyatau pratyayau bhavataḥ aśate 'dhidheye ārhīyeṣv artheṣu /
kano 'pavādaḥ /
śatena krītaṃ śatikam, śatyam /
aśate iti kim ? śataṃ parimāṇam asya śatakaṃ nidānam /
pratyayārtho 'tra saṅghaḥ /
śatam eva vastutaḥ prakr̥tyarthān na bhidyate /
iha tu na bhavati, śatena krītaṃ śatyaṃ śāṭakaśatam, śatikaṃ śāṭakaśatam iti /
vākyena hy atra pratyaya-arthasya tattvaṃ gamyate, na śrutyā /
tathā ca+uktam, śatapratiśedhe 'nyaśatatve 'pratiṣedhaḥ iti /
cakāro 'samāsa ity anukarṣaṇa-arthaḥ /
dvau ca śataṃ ca dviśataṃ, dviśatena krītaṃ dviśatakam /
triśatakam /
prāgvateḥ saṅkhyā-pūrvapadānāṃ tadantagrahaṇam aluki ity anayā iṣṭyā samāsād api prāpnoti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL