Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

adhyardhapūrva-dvigor lug asañjñāyām || PS_5,1.28 ||


_____START JKv_5,1.28:

ārhāt ity eva /
adhyardha-śabdaḥ pūrvo yasmin tasmād adhyardhapūrvāt prātipadikad dvigoś ca parasya ārhīyasya lug bhavati asañjñāyāṃ iti kim ? pāñcalohitikam /
pāñcakalāpikam /
lohinī-śabdasya bhasyāḍhe taddhite iti puṃvadbhāvaḥ /
pratyayāntasya viśeṣaṇam asañjñā-grahaṇaṃ na cet pratyayāntaṃ sañjñā iti /
adhyardha-śabdaḥ saṅkhyā+eva, kimarthaṃ bhedena+upādīyate ? jñāpakārthaṃ, kvacid asya saṅkhyākāryaṃ na bhavati, saṅkhyāyāḥ kriyā-abhyāvr̥ttigaṇane kr̥tvasuc (*5,4.17) iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL