Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
adhyardhapurva-dvigor lug asañjñayam
Previous
-
Next
Click here to hide the links to concordance
adhyardhapūrva
-
dvigor
lug
asañjñāyām
||
PS
_
5
,
1
.
28
||
_____
START
JKv
_
5
,
1
.
28
:
ārhāt
ity
eva
/
adhyardha
-
śabdaḥ
pūrvo
yasmin
tasmād
adhyardhapūrvāt
prātipadikad
dvigoś
ca
parasya
ārhīyasya
lug
bhavati
asañjñāyāṃ
iti
kim
?
pāñcalohitikam
/
pāñcakalāpikam
/
lohinī
-
śabdasya
bhasyāḍhe
taddhite
iti
puṃvadbhāvaḥ
/
pratyayāntasya
viśeṣaṇam
asañjñā
-
grahaṇaṃ
na
cet
pratyayāntaṃ
sañjñā
iti
/
adhyardha
-
śabdaḥ
saṅkhyā
+
eva
,
kimarthaṃ
bhedena
+
upādīyate
?
jñāpakārthaṃ
,
kvacid
asya
saṅkhyākāryaṃ
na
bhavati
,
saṅkhyāyāḥ
kriyā
-
abhyāvr̥ttigaṇane
kr̥tvasuc
(*
5
,
4
.
17
)
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL