Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
vibhasa karsapana-sahasrabhyam
Previous
-
Next
Click here to hide the links to concordance
vibhā
ṣ
ā
kār
ṣ
āpa
ṇ
a-
sahasrābhyām
||
PS
_
5
,
1
.
29
||
_____
START
JKv
_
5
,
1
.
29
:
adhyardhapūrvād
dvigoś
ca
kārṣāpaṇa
-
sahasrāntāt
uttarasya
ārhīya
-
pratyayasya
vibhāṣā
lug
bhavati
/
pūrveṇa
luki
nitya
prāpte
vikalpyate
/
adhyardhakārṣāpaṇam
,
adhyardhakārśāpaṇikam
/
dvikārṣāpaṇam
,
dvikārṣāpaṇikam
/
aupasaṅkhyānikasya
ṭiṭhano
luk
/
alukpakṣe
ca
pratirādeśo
vikalpitaḥ
/
adhyardhapratikam
/
dvipratikam
/
tripratikam
/
sahasrāt
-
adhyardhasahasram
,
adhyardhasāhasram
/
dvisahasram
,
dvisāhasram
/
alukpakṣe
saṅkhyāyāḥ
saṃvatsara
-
saṅkhyasya
ca
ity
uttarapadavr̥ddhiḥ
/
sauvarṇaśatamānayor
upasaṅkhyānam
/
adhyardhasuvarṇam
,
adhyardhasauvarṇikam
/
dvisuvarṇam
,
dvisauvarṇikam
/
adhyardhaśatamānam
,
adhyardhaśātamānam
/
dviśatamānam
,
dviśātamānam
/
parimāṇāntasya
ity
uttarapadavr̥ddhiḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL