Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vibhāā kārāpaa-sahasrābhyām || PS_5,1.29 ||


_____START JKv_5,1.29:

adhyardhapūrvād dvigoś ca kārṣāpaṇa-sahasrāntāt uttarasya ārhīya-pratyayasya vibhāṣā lug bhavati /
pūrveṇa luki nitya prāpte vikalpyate /
adhyardhakārṣāpaṇam, adhyardhakārśāpaṇikam /
dvikārṣāpaṇam, dvikārṣāpaṇikam /
aupasaṅkhyānikasya ṭiṭhano luk /
alukpakṣe ca pratirādeśo vikalpitaḥ /
adhyardhapratikam /
dvipratikam /
tripratikam /
sahasrāt - adhyardhasahasram, adhyardhasāhasram /
dvisahasram, dvisāhasram /
alukpakṣe saṅkhyāyāḥ saṃvatsara-saṅkhyasya ca ity uttarapadavr̥ddhiḥ /
sauvarṇaśatamānayor upasaṅkhyānam /
adhyardhasuvarṇam, adhyardhasauvarṇikam /
dvisuvarṇam, dvisauvarṇikam /
adhyardhaśatamānam, adhyardhaśātamānam /
dviśatamānam, dviśātamānam /
parimāṇāntasya ity uttarapadavr̥ddhiḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL