Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tena krītam || PS_5,1.37 ||

_____START JKv_5,1.37:

ṭhañādayas trayodaśa pratyayāḥ prakr̥tāḥ /
teṣām itaḥ prabhr̥ti samartha-vibhaktayaḥ pratyayārthāś ca nirdiśyante tena iti tr̥tīyāsamarthāt krītam ity etasminn arthe yathāvihitaṃ pratyayo bhavati /
saptatyā krītam sāptatikam /
āśītikam /
naiṣkikam /
pāṇikam /
pādikam /
māṣikam /
śatyam /
śatikam /
dvikam /
trikam /
tena iti mūlyāt karaṇe tr̥tīyā samartha-vibhaktiḥ /
anyatrān abhidhānān na bhavati, devadattena krītam, pāṇinā krītam iti /
dvivacana-bahuvacana-antāt pratayayo na bhavati, prasthābhyāṃ krītam, prasthaiḥ krītam iti, anabhidhānād eva /
yatra tu prakr̥tyarthasya saṅkhyābhedāvagame pramāṇam asti tatra dvivacana-bahuvacana-antād api pratyayo bhavati /
dvābhyāṃ krītam dvikam /
trikam /
pañcakam /
tathā mudgaiḥ krītam maudgikam /
māṣikam /
na hy ekena mudgena krayaḥ sambhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL