Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
tena kritam
Previous
-
Next
Click here to hide the links to concordance
tena
krītam
||
PS
_
5
,
1
.
37
||
_____
START
JKv
_
5
,
1
.
37
:
ṭhañādayas
trayodaśa
pratyayāḥ
prakr̥tāḥ
/
teṣām
itaḥ
prabhr̥ti
samartha
-
vibhaktayaḥ
pratyayārthāś
ca
nirdiśyante
tena
iti
tr̥tīyāsamarthāt
krītam
ity
etasminn
arthe
yathāvihitaṃ
pratyayo
bhavati
/
saptatyā
krītam
sāptatikam
/
āśītikam
/
naiṣkikam
/
pāṇikam
/
pādikam
/
māṣikam
/
śatyam
/
śatikam
/
dvikam
/
trikam
/
tena
iti
mūlyāt
karaṇe
tr̥tīyā
samartha
-
vibhaktiḥ
/
anyatrān
abhidhānān
na
bhavati
,
devadattena
krītam
,
pāṇinā
krītam
iti
/
dvivacana
-
bahuvacana
-
antāt
pratayayo
na
bhavati
,
prasthābhyāṃ
krītam
,
prasthaiḥ
krītam
iti
,
anabhidhānād
eva
/
yatra
tu
prakr̥tyarthasya
saṅkhyābhedāvagame
pramāṇam
asti
tatra
dvivacana
-
bahuvacana
-
antād
api
pratyayo
bhavati
/
dvābhyāṃ
krītam
dvikam
/
trikam
/
pañcakam
/
tathā
mudgaiḥ
krītam
maudgikam
/
māṣikam
/
na
hy
ekena
mudgena
krayaḥ
sambhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL