Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tasya nimitta sayoga-utpātau || PS_5,1.38 ||


_____START JKv_5,1.38:

tasya iti ṣaṣṭhīsamarthāt nimittam ity etasminn arthe yathāvihitaṃ pratyayo bhavati, yat tan nimittaṃ saṃyogaś cet sa bhavati utpāto saṃyogaḥ sambandhaḥ prāṇināṃ śubhāśubhasūcakaḥ /
mahābhūta-pariṇāmaḥ utpātaḥ śatasya nimitta dhanapatinā saṃyogaḥ śatyaḥ, śatikaḥ /
sāhasraḥ /
utpataḥ khalv api - śatasya nimittaṃ utpātaḥ dakṣiṇākṣispandanam śatyam, śatikam /
sāhasram /
tasya nimitta-prakaraṇe vātapittaśleṣmabhyaḥ śamanakopanayor upasaṅkhyānam /
vātasya śamanaṃ kopanaṃ vātikam /
paittikam /
ślaiṣmikam /
sannipātāc ca+iti vaktavyam /
sānnipātikam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL