Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
tasya nimittam samyoga-utpatau
Previous
-
Next
Click here to hide the links to concordance
tasya
nimitta
ṃ
sa
ṃ
yoga-
utpātau
||
PS
_
5
,
1
.
38
||
_____
START
JKv
_
5
,
1
.
38
:
tasya
iti
ṣaṣṭhīsamarthāt
nimittam
ity
etasminn
arthe
yathāvihitaṃ
pratyayo
bhavati
,
yat
tan
nimittaṃ
saṃyogaś
cet
sa
bhavati
utpāto
vā
saṃyogaḥ
sambandhaḥ
prāṇināṃ
śubhāśubhasūcakaḥ
/
mahābhūta
-
pariṇāmaḥ
utpātaḥ
śatasya
nimitta
dhanapatinā
saṃyogaḥ
śatyaḥ
,
śatikaḥ
/
sāhasraḥ
/
utpataḥ
khalv
api
-
śatasya
nimittaṃ
utpātaḥ
dakṣiṇākṣispandanam
śatyam
,
śatikam
/
sāhasram
/
tasya
nimitta
-
prakaraṇe
vātapittaśleṣmabhyaḥ
śamanakopanayor
upasaṅkhyānam
/
vātasya
śamanaṃ
kopanaṃ
vā
vātikam
/
paittikam
/
ślaiṣmikam
/
sannipātāc
ca
+
iti
vaktavyam
/
sānnipātikam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL