Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
godvyaco 'sankhya-parimana-asva-ader yat
Previous
-
Next
Click here to hide the links to concordance
godvyaco
'
sa
ṅ
khyā-
parimā
ṇ
a-
aśva
-
ader
yat
||
PS
_
5
,
1
.
39
||
_____
START
JKv
_
5
,
1
.
39
:
gośabdād
dvyacaś
ca
prātipadikāt
saṅkhyā
-
parimāṇa
-
aśvādivivarjitāt
yat
pratyayo
bhavati
tasya
nimittaṃ
saṃyoga
-
utpātau
(*
5
,
1
.
38
)
ity
etasminn
arthe
/
ṭhañādīnām
apavādaḥ
/
goḥ
nimittaṃ
saṃyogaḥ
utpāto
vā
gavyaḥ
/
[#
476
]
dvyacaḥ
khalv
api
-
dhanyam
/
svargyam
/
yaśasyam
/
āyuṣyam
/
asaṅkhyā
-
parimāṇa
-
aśvāder
iti
kim
?
pañcānāṃ
nimittam
pañcakam
/
saptakam
/
aṣṭakam
/
parimāṇa
-
prāsthikam
/
khārīkam
/
aśvādi
-
āśvikaḥ
/
brahmavarcasād
upasaṅkhyānam
/
brahmavarcasasya
nimittaṃ
guruṇā
saṃyogaḥ
brahmavarcasyam
/
aśva
/
aśman
/
gaṇa
/
ūrṇā
/
umā
/
vasu
/
varṣa
/
bhaṅga
/
aśvādiḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL