Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tad asmin vr̥ddhy-āya-lābha-śulka-upadā dīyate || PS_5,1.47 ||


_____START JKv_5,1.47:

tad iti prathamāsamarthād asminn iti saptamyarthe yathāvihitaṃ pratyayo bhavati, yat tat prathamāsamarthaṃ vr̥ddhyādi cet tad dīyate /
dīyate ity ekavacanāntaṃ vr̥ddhyādibhiḥ pratyekam abhisambadhyate /
tatra yad adhamarṇena uttamarṇāya mūladhanātiriktaṃ deyaṃ tad vr̥ddhiḥ /
grāmādiṣu svāmigrāhyo bhāgaḥ āyaḥ /
paṭādīnām upādānamūlādatiriktaṃ dravyaṃ lābhaḥ /
rakṣānirveśo rājabhāgaḥ śulkaḥ /
utkocaupadā /
pañca asmin vr̥ddhir āyo lābho śulko upadā dīyate pañcakaḥ /
saptakaḥ /
śatyaḥ, śatikaḥ /
sāhasraḥ //
caturthyartha upasaṅkhyānam /
pañca asmai vr̥ddhir āyo lābho upadā dīyate pajcako devadattaḥ /
siddhaṃ tv adhikaraṇatvena vivakṣitatvāt /
samamabrāhmaṇe dānam iti yathā //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL