Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
tad asmin vrrddhy-aya-labha-sulka-upada diyate
Previous
-
Next
Click here to hide the links to concordance
tad
asmin
vr
̥
ddhy-
āya
-
lābha
-
śulka
-
upadā
dīyate
||
PS
_
5
,
1
.
47
||
_____
START
JKv
_
5
,
1
.
47
:
tad
iti
prathamāsamarthād
asminn
iti
saptamyarthe
yathāvihitaṃ
pratyayo
bhavati
,
yat
tat
prathamāsamarthaṃ
vr̥ddhyādi
cet
tad
dīyate
/
dīyate
ity
ekavacanāntaṃ
vr̥ddhyādibhiḥ
pratyekam
abhisambadhyate
/
tatra
yad
adhamarṇena
uttamarṇāya
mūladhanātiriktaṃ
deyaṃ
tad
vr̥ddhiḥ
/
grāmādiṣu
svāmigrāhyo
bhāgaḥ
āyaḥ
/
paṭādīnām
upādānamūlādatiriktaṃ
dravyaṃ
lābhaḥ
/
rakṣānirveśo
rājabhāgaḥ
śulkaḥ
/
utkocaupadā
/
pañca
asmin
vr̥ddhir
vā
āyo
vā
lābho
vā
śulko
vā
upadā
vā
dīyate
pañcakaḥ
/
saptakaḥ
/
śatyaḥ
,
śatikaḥ
/
sāhasraḥ
//
caturthyartha
upasaṅkhyānam
/
pañca
asmai
vr̥ddhir
vā
āyo
vā
lābho
vā
upadā
vā
dīyate
pajcako
devadattaḥ
/
siddhaṃ
tv
adhikaraṇatvena
vivakṣitatvāt
/
samamabrāhmaṇe
dānam
iti
yathā
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL