Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tad dharati vahavty āvahati bhārād vaśādibhya || PS_5,1.50 ||


_____START JKv_5,1.50:

tad iti dvitīyāsamarthād dharaty-ādiṣv artheṣu yathāvihitaṃ pratyayo bhavati /
prakr̥ti-viśeṣaṇaṃ bhārād vaṃśādibhyaḥ iti /
vaṃśādibhyaḥ paro yo bhāra-śabdaḥ tadantāt prātipadikāt iti /
vaṃśabhāraṃ harati vahati āvahati vāṃśabhārikaḥ /
kauṭajabhārikaḥ /
bālvajabhārikaḥ /
bhārāt iti kim ? vaṃśaṃ harati /
vaṃśādibhyaḥ iti kim ? vrīhibhāraṃ harati /
aparā vr̥ttiḥ - bhārād vaṃśādibhyaḥ iti, bhārabhūtebhyo vaṃśādibhyaḥ ity arthaḥ /
bhāra-śabdo 'rthadvāreṇa vaṃśādīnāṃ viśeṣaṇam /
bhārabhūtān vaṃśān harati vāṃśikaḥ /
kauṭajikaḥ /
bālvajikaḥ /
bhārāt iti kim ? vaṃśaṃ harati /
vaṃśādibhyāḥ iti kim ? bhārabhūtān vrīhīn vahati /
sūtrārthadvayam api ca+etad ācāryeṇa śiṣyāḥ pratipāditāḥ /
tadubhayam api grāhyam /
harati deśāntaraṃ prāpayati corayati /
vahaty utkṣipya dhārayati ity arthaḥ /
āvahati utpādayati ity arthaḥ /
vaṃśa /
kuṭaja /
balvaja /
mūla /
akṣa /
sthūṇā /
aśman /
aśva /
ikṣu /
khaṭvā /
vaṃśādiḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL