Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
tad dharati vahavty avahati bharad vamsadibhyah
Previous
-
Next
Click here to hide the links to concordance
tad
dharati
vahavty
āvahati
bhārād
va
ṃ
śādibhya
ḥ
||
PS
_
5
,
1
.
50
||
_____
START
JKv
_
5
,
1
.
50
:
tad
iti
dvitīyāsamarthād
dharaty
-
ādiṣv
artheṣu
yathāvihitaṃ
pratyayo
bhavati
/
prakr̥ti
-
viśeṣaṇaṃ
bhārād
vaṃśādibhyaḥ
iti
/
vaṃśādibhyaḥ
paro
yo
bhāra
-
śabdaḥ
tadantāt
prātipadikāt
iti
/
vaṃśabhāraṃ
harati
vahati
āvahati
vā
vāṃśabhārikaḥ
/
kauṭajabhārikaḥ
/
bālvajabhārikaḥ
/
bhārāt
iti
kim
?
vaṃśaṃ
harati
/
vaṃśādibhyaḥ
iti
kim
?
vrīhibhāraṃ
harati
/
aparā
vr̥ttiḥ
-
bhārād
vaṃśādibhyaḥ
iti
,
bhārabhūtebhyo
vaṃśādibhyaḥ
ity
arthaḥ
/
bhāra
-
śabdo
'
rthadvāreṇa
vaṃśādīnāṃ
viśeṣaṇam
/
bhārabhūtān
vaṃśān
harati
vāṃśikaḥ
/
kauṭajikaḥ
/
bālvajikaḥ
/
bhārāt
iti
kim
?
vaṃśaṃ
harati
/
vaṃśādibhyāḥ
iti
kim
?
bhārabhūtān
vrīhīn
vahati
/
sūtrārthadvayam
api
ca
+
etad
ācāryeṇa
śiṣyāḥ
pratipāditāḥ
/
tadubhayam
api
grāhyam
/
harati
deśāntaraṃ
prāpayati
corayati
vā
/
vahaty
utkṣipya
dhārayati
ity
arthaḥ
/
āvahati
utpādayati
ity
arthaḥ
/
vaṃśa
/
kuṭaja
/
balvaja
/
mūla
/
akṣa
/
sthūṇā
/
aśman
/
aśva
/
ikṣu
/
khaṭvā
/
vaṃśādiḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL