Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
indhi-bhavatibhyam ca
Previous
-
Next
Click here to hide the links to concordance
indhi
-
bhavatibhyā
ṃ
ca
||
PS
_
1
,
2
.
6
||
_____
START
JKv
_
1
,
2
.
6
:
indhi
bhavati
ity
etābhyāṃ
paro
liṭ
pratyayaḥ
kiḍ
bhavati
/
samīdhe
dasyu
hantamam
/
putra
īdhe
atharvaṇaḥ
/
bhavateḥ
khalv
api
--
babhūva
/
babhūvitha
/
indheḥ
saṃyogarthaṃ
grahaṇam
/
bhavateḥ
pidartham
/
atra
-
iṣṭiḥ
--
śranthigranthidambhisvañjīnāmiti
vaktavyam
/
śrethatuḥ
,
śrethuḥ
/
grethatuḥ
,
grethuḥ
/
debhatuḥ
,
debhuḥ
/
pariṣasvaje
,
pariṣasvajāte
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL