Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

indhi-bhavatibhyā ca || PS_1,2.6 ||


_____START JKv_1,2.6:

indhi bhavati ity etābhyāṃ paro liṭ pratyayaḥ kiḍ bhavati /
samīdhe dasyu hantamam /
putra īdhe atharvaṇaḥ /
bhavateḥ khalv api -- babhūva /
babhūvitha /
indheḥ saṃyogarthaṃ grahaṇam /
bhavateḥ pidartham /
atra-iṣṭiḥ -- śranthigranthidambhisvañjīnāmiti vaktavyam /
śrethatuḥ, śrethuḥ /
grethatuḥ, grethuḥ /
debhatuḥ, debhuḥ /
pariṣasvaje, pariṣasvajāte //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL