Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
tad asya parimanam
Previous
-
Next
Click here to hide the links to concordance
tad
asya
parimā
ṇ
am
||
PS
_
5
,
1
.
57
||
_____
START
JKv
_
5
,
1
.
57
:
tat
iti
prathamāsamarthāt
asya
iti
ṣaṣṭhyarthe
yathāvihitaṃ
pratyayo
bhavati
yat
prathamāsamarthaṃ
parimāṇaṃ
cet
tad
bhavati
/
prasthaḥ
parimāṇam
asya
prāsthiko
rāśiḥ
/
khāraśatikaḥ
/
śatyaḥ
,
śatikaḥ
/
sāhasraḥ
/
drauṇikaḥ
/
kauḍavikaḥ
/
varṣaśataṃ
parimāṇamasya
vārṣaśatikaḥ
/
vārṣasahasrikaḥ
/
ṣaṣṭirjīvitaparimāṇam
asya
iti
ṣāṣṭikaḥ
/
sāptatikaḥ
/
samarthavibhaktiḥ
pratyayārthaś
ca
pūrvasūtrād
eva
anuvartiṣyate
,
kim
arthaṃ
punar
anayor
upādānam
?
punar
vidhānārtham
/
dve
ṣaṣṭī
jīvitaparimāṇam
asya
dviṣāṣṭikaḥ
/
dvisāptatikaḥ
/
punar
vidhāna
-
sāmarthyād
adhyardha
-
pūrvadvigor
luk
na
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
480
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL