Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

sakhyāyā sañjñā-sagha-sūtra-adhyayaneu || PS_5,1.58 ||


_____START JKv_5,1.58:

tad asya parimāṇam (*5,1.57) iti vartate /
saṅkhyā-vācinaḥ prātipadikāt parimāṇopādhikāt prathamāsamarthād asya iti ṣaṣṭhyarthe yathāvihitaṃ pratyayo bhavati /
sañjñā-saṅgha-sūtra-adhyayaneṣu iti pratyayārtha-viśeṣaṇam /
tatra sañjñāyāṃ svārthe pratyayo vācyaḥ /
pañcaiva pañcakāḥ śakunayaḥ /
trikāḥ śālaṅkāyanāḥ /
saṅgha - pañca parimāṇam asya pañcakaḥ saṅghaḥ /
aṣṭakaḥ /
sūtra - aṣṭau adhyāyāḥ parimāṇam asya sūtrasya aṣṭakaṃ pāṇinīyam /
daśakaṃ vaiyāghrapadīyam /
trikaṃ kāśakr̥tsnam /
nanu ca adhyāyasamūhaḥ sūtrasaṅgha eva bhavati ? na+etad asti /
prāṇisamūhe saṅgha-śabdo rūḍhaḥ /
adhyayana - pañcako 'dhītaḥ /
saptako 'dhītaḥ /
aṣṭakaḥ /
anavakaḥ /
adhītir adhyayanam /
tasya saṅkhyāparimāṇaṃ pañcāvr̥ttayaḥ pañcavārāḥ pañca rūpāṇi asya adhyayanasya pañcakam adhyayanam /
stome ḍavidhiḥ pañcadaśādy-arthaḥ /
pañcadaśa mantrāḥ parimāṇam asya pañcadaśaḥ stomaḥ /
saptadaśaḥ /
ekaviṃśaḥ /
śanśator ḍiniś chandasi /
pañcadaśino 'rdhamāsāḥ triṃśino māsāḥ /
viṃśateś ca+iti vaktavyam /
viṃśino 'ṅgirasaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL