Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
sankhyayah sañjña-sangha-sutra-adhyayanesu
Previous
-
Next
Click here to hide the links to concordance
sa
ṅ
khyāyā
ḥ
sañjñā
-
sa
ṅ
gha-
sūtra
-
adhyayane
ṣ
u
||
PS
_
5
,
1
.
58
||
_____
START
JKv
_
5
,
1
.
58
:
tad
asya
parimāṇam
(*
5
,
1
.
57
)
iti
vartate
/
saṅkhyā
-
vācinaḥ
prātipadikāt
parimāṇopādhikāt
prathamāsamarthād
asya
iti
ṣaṣṭhyarthe
yathāvihitaṃ
pratyayo
bhavati
/
sañjñā
-
saṅgha
-
sūtra
-
adhyayaneṣu
iti
pratyayārtha
-
viśeṣaṇam
/
tatra
sañjñāyāṃ
svārthe
pratyayo
vācyaḥ
/
pañcaiva
pañcakāḥ
śakunayaḥ
/
trikāḥ
śālaṅkāyanāḥ
/
saṅgha
-
pañca
parimāṇam
asya
pañcakaḥ
saṅghaḥ
/
aṣṭakaḥ
/
sūtra
-
aṣṭau
adhyāyāḥ
parimāṇam
asya
sūtrasya
aṣṭakaṃ
pāṇinīyam
/
daśakaṃ
vaiyāghrapadīyam
/
trikaṃ
kāśakr̥tsnam
/
nanu
ca
adhyāyasamūhaḥ
sūtrasaṅgha
eva
bhavati
?
na
+
etad
asti
/
prāṇisamūhe
saṅgha
-
śabdo
rūḍhaḥ
/
adhyayana
-
pañcako
'
dhītaḥ
/
saptako
'
dhītaḥ
/
aṣṭakaḥ
/
anavakaḥ
/
adhītir
adhyayanam
/
tasya
saṅkhyāparimāṇaṃ
pañcāvr̥ttayaḥ
pañcavārāḥ
pañca
rūpāṇi
asya
adhyayanasya
pañcakam
adhyayanam
/
stome
ḍavidhiḥ
pañcadaśādy
-
arthaḥ
/
pañcadaśa
mantrāḥ
parimāṇam
asya
pañcadaśaḥ
stomaḥ
/
saptadaśaḥ
/
ekaviṃśaḥ
/
śanśator
ḍiniś
chandasi
/
pañcadaśino
'
rdhamāsāḥ
triṃśino
māsāḥ
/
viṃśateś
ca
+
iti
vaktavyam
/
viṃśino
'
ṅgirasaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL